Book Title: Anuttaropapatikdasha Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 9
________________ चिट्ठति एवामेव धन्नरस उरू जाव सोणियसाए, धन्नस्स कडिपत्तस्स इमेयारूवे से जहा० उट्टपादेति वा जरग-1 पादेति वा जाव सोणियत्ताए, धन्नस्स उदरभायणस्स इमे० से जहा० सुक्कदिएति वा भजणयकभल्लेति वा कट्ठकोलंबएति घा, एषामेव उदरं सुकं, धन्न० पांसुलियकडयाणं इमे० से जहा. थासयावलीति वा पाणाव-8 लीति वा मुंडावलीति वा, धन्नस्स पिट्टिकरंडयाणं अयमेयारूवे से जहा. कन्नावलीति वा गोलावलीति वा १ 'कडिपत्तस्से'त्ति कटी एव पत्रं-प्रतलत्वेनावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्ट्रपाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन पुतप्रदेशस्य साम्यं, 'जरग्गपाएति' जरद्वपादः 'उदरभायणस्स'त्ति उदरमेव भाजनं| क्षाममध्यभागतया पिठराद्युदरभाजनं तस्य २ 'सुक्कदिएति वा' इति शुष्कः-शोषमुपगतो दृतिः-चर्ममयजलभाजनविशेषः 'भजणयकभल्ले'त्ति | चणकादीनां भर्जन-पाकविशेषापादनं तदर्थं यत्कभलं-कपालं घटादिकपरं तत्तथा 'कट्ठकोलंबएति' शाखिशाखानामवनतमनं भाजनं वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिदृश्यमानावनतहृदयास्थिकत्वात् 'एवामेवोदरं सुकं लुक्खं निम्मंस'मित्यादि पूर्ववत् , 'पांसुलिकडयाणं'ति पांशुलिकाः-पार्थास्थीनि तासां कटकौ-कटौ पांशुलिकाकटौ तयोः ३ 'थासयावलीइव'त्ति स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली-पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरितिभावः, 'पाणावली इव'त्ति पाणशब्देन भाजनविशेष उच्यते | | तेषामावली या सा तथा 'मुंडावलि'त्ति वा मुण्डाः-स्थाणुविशेषा येषु महिषीवाटादौ परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावली| पङ्किा सा तथा, तथा 'पिट्ठकरंडयाण ति पृष्ठवंशाभ्युन्नतप्रदेशानां ४ 'कन्नावली ति कर्णा मुकुटादीनां तेषामावली-संहतिर्या सा तथा | 'गोलावली'ति गोलका-वर्तुलाः पाषाणादिमयाः 'वट्टय'त्ति वर्त्तका जत्वादिमया बालरमणकविशेषाः 'एवामेवे' त्यादि पूर्ववत्. Jain Education in Jww.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16