Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 15
________________ % % + हिति?, गोयमा ! महाविदेहे वासे सिमिहिति । तं एवं खलु जंबू! समणेणं जाव संपत्तेणं पहमरस अज्झयणस्स अयमढे पनत्ते । (सूत्रं ५)पढमं अज्मयणं समत्तं ॥जति णं भंते ! उक्खेवओ एवं खलु जंबू । तेणं कालेणं तेणं समएणं कागंदीए णगरीए भदाणामं सत्यवाही परिवसति अड्डा०, तीसे णं भदाए सत्यवाहीए पुत्ते । सुणक्खत्ते णामं दारए होत्था अहीण० जाब सुरुवे पंचधातिपरिक्खित्ते जहाधण्णो तहा बत्तीस ओ जाव। उप्पिं पासायवडेंसए विहरति, तेणं कालेणं २ समोसरणं जहा धन्नो तहा सुणक्खत्तेवि णिग्गते जहा था-5 वचापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी, तते पं से सुणक्खत्ते अणगारे । जं चेव दिवसं समणस्स भगवतोम० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव भाहारेति संजेमणं जाव विहरति बहिया जणवयविहारं विहरति एकारस अंगाई अहिज्जति संजमेणं तवसा अपाणं भावेमाणे विहरति, तते णं से सुण० ओरालेणं जहा खंदतो तेणं कालेणं २ रायगिहे जगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता राया णिग्गतो धम्मकहा राया पडिगओ परिसा पडि गता, तते णं तस्स सुणक्खत्तस्स अन्नया कयाति पुव्वरत्तावरत्तकालसमयंसि धम्मजा. जहा खंदयस्स बहू दिबासा परियातो गोतमपुच्छा तहेव कहेति जाव सव्वट्ठसिद्धे विमाणे देवे उववण्णे तेतीसं सागरोवमाई ठिती पण्णत्ता, से णं भंते ! महाविदेहे सिज्झिहिति । एवं सुणक्खत्तगमेणं सेसावि अट्ठ भाणियव्वा, गवरं है आणुपुबीए दोन्नि रायगिहे दोन्नि साएए दोन्निवाणियग्गामे नवमो हथिणपुरे दसमो रायगिहे नवण्हं भदाओ 4CSSRUS StestCSCR Jain Education Indi a 71 www.jalnelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16