Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 16
________________ अन्तकह- शाः वृचिः 3 वगे बम SHARE जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं वेहल्लस पिया करेति छम्मासा || वेहल्लते नवधण्णे सेसाणं बहू वासा मासं संलेहणा सव्वद्वसिद्धे महाविदेहे सिज्मणा।एवं खलु जंबू! समणेणं भयान भगवता महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं || गौरव. सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचकवट्टिणा अप्पडिहयवरनाणदंस-3 सुनक्षत्रा|णधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मोकेणं मोयएणं तिनेणं तारयेणं सिवमयलमरुयमणंतमक्खयमव्वाबा घाम.६ हमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमढे पन्नत्ते (सूत्रं प्रशस्तिय 6) अणुत्तरोवाइयदसातो समत्तातो॥ // अणुत्तरोववाइयदसाणामं सुत्तं नवममंगं समत्तं // 9 // श्रीरस्तु // पं. 192 // अनुत्तरोपपातिकाख्यनवमाङ्गप्रदेशविवरणं समाप्तमिति // शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः समूह भणतो यज्जातमागःपदम् / वृत्तावत्र तकत् जिनेश्वरवचोभाषाविधौ कोविदः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा // 1 // प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् / द्वाविंशतिशतमिति, चतुर्णा वृत्तिसङ्ख्यया // 2 // श्रीरस्तु // saMMMMosamsiMSAKASARAME इति श्रीमदभयदेवसूरिवर्यविहितवृत्तियुता अनुत्तरोपपातिकदशाः समाप्ताः॥ - S Jain Education Inter For Personal &Private Use Only H yw.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16