Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
अन्तकुइ- बहते जाव बिलमिव जाव आहारेति, धण्णस्स णं अणगारस्स पादाणं सरीरवन्नओ सव्वो जाव उयसोभेमाणे व शाः वृत्तिः २ चिट्ठति, से तेगडेणं सेणिया! एवं वुचति-इमासिं चउदसण्हं साहस्सीणं धण्णे अणगारे महादुक्करकारए महानिजरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमढे सोचा णिसम्म हह
कारमहा धन्यान
गौरव. तट्ट समणं भगवं महावीरं तिक्खत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धन्ने अणगारे
श्रेणिककतेणेव उवागच्छति र धन्नं अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ एवं वयासी-ध-MINIK पणेऽसि णं तुमं देवाणु ! सुपुण्णे सुकयत्थे कयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीविय-
तानतिर्धफलेत्तिकद्दु वंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं महावीरं तिक्खुत्तोवंदति णमं-RI
H TTEन्यस सू.४ सति २ जामेव दिसं पाउन्भूते तामेव दिसि पडिगए (सूत्रं ४) तए णं तस्स धण्णस्स अणगारस्स अन्नया क- सलखनायाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमेयारवे अन्भत्थिते ५ एवं खलु अहं इमेणं ओरालेणं जहा खंदओगराधन सू.५ तहेव चिंता आपुच्छणं थेरेहिं सद्धि विउलं दुरूहंति मासिया सलेहणा नवमास परियातो जाब कालमासे| कालं किच्चा उड्डु चंदिमजाव णव य गेविजविमाणपत्थडे उड्डे दूरं वीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्ताए
उबवन्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए, भतेत्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स साभगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे उववण्णे । धण्णस्स णं भंते ! देवस्स केवतियं कालं ठिती पण्णत्ता,
गोतमा ! तेत्तीसं सागरोवमाई ठिती पनत्ता। से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववजि-1
jain Education
For Personal & Private Use Only
1
w
w.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16