Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
घडीए पव्वादवदणकमले उन्भडघडामुहे उब्बुडुणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं ३ भासिस्सामीति गिलाति ३ से जहा णामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २चिट्ठति । (सूत्रं ३) तेणं कालेणं २ रायगिहे
गरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं २ समणे भगवं महावीरे समोसढे परिसा णिग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० ३ अंतिए धम्मं सोचा निसम्म है समणं भगवं महावीरं वंदति णमंसति २ एवं वयासी-इमासि णं भंते ! इंदभूतिपामोक्खाणं चोदसण्हं है।
समणसाहस्सीणं कतिरे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव?, एवं खलु सेणिया! इमासिं । इंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धन्ने अणगारे महादक्करकारए चेव महाणिजरतराए चेव, से
केणटेणं भंते! एवं वुञ्चति इमासिं जाव साहस्सीणं धन्ने अणगारे महादुक्करकारए चेव महाणिज्जर०, एवं खलु से सेणिया! तेणं कालेणं तेणं समएणं काकंदी नाम नगरी होत्था उप्पि पासायवडिंसए विहरति, तते णं अहं al अन्नया कदाति पुव्वाणुपुव्वीए चरमाणे गामाणुगाम दूतिज्जमाणे जेणेव काकंदी णगरी जेणेव सहसंबवणे उजाणे तेणेव उवागते अहापडिरूवं उग्गहं उ० २ संजमे जाव विहरामि, परिसा निग्गता, तहेव जाव प
१'उन्भडघडामुहे'त्ति उद्भटं-विकरालं क्षीणप्रायदशनच्छदत्वाद घटकस्येव मुखं यस्य स तथा 'उब्बुडुनयणकोसे'त्ति 'उब्बुडत्ति अन्तः प्रवेशितौ नयनकोशौ-लोचनकोशको यस्य स तथा 'जीवं जीवेण गच्छति' जीववीर्येण नतु शरीरवीर्येणेत्यर्थः, शेषमन्तकृतदशाङ्गवदिति ॥
Jain Education
a lomal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16