Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 11
________________ HOSALARSA से जहा वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए. से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा वीणाछिडेति| वा बद्धीसगछिडेति वा पाभातियतारिगा इ वा एवामेव०, धन्नस्स कण्णाणं० से जहा० मूलाछल्लियाति वा वालुक० कारेल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगएलालुयत्ति है वा सिण्हालएति वा तरुणए जाव चिट्ठति एवामेव०, धन्नस्स अणगारस्स सीसं सुकं.लुक्खं णिम्मंसं अहिचम्मच्छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, णवरं उदरभायणकन्नजीहा उट्टा एएसिं १अम्बालक-फलविशेषो मातुलङ्ग-बीजपूरकमिति, 'वीणाछिडे'त्ति वीणारन्ध्र 'वद्धीसगच्छिडेइ वत्ति वद्धीसको-वाद्यविशेषः 'पासाइयतारिगाइव'त्ति प्रभातसमये तारिका-ज्योतिः ऋक्षमित्यर्थः सा हि स्तोकतेजोमयी भवतीति तया लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति २ 'मूलाछलीइ | वत्ति मूलकः-कन्दविशेषस्तस्य छली-स्वक् सा हि प्रतला भवतीति तयोरुपमानं कर्णयोः कृतं, 'वालंकछली' वाढंक-चिर्भर्ट 'कारेल्लाछल्ली'ति कारेलकं वल्लीविशेषफलमिति, कचिच्च नीतिपदं दृश्यते न चावगम्यते, 'धण्णस्स सीस'त्ति 'धण्णस्स णं अणगारस्स सीसस्स अयमेयासवे तवरूवलावण्णे होत्था' 'तरुणगलाउए वत्ति तरुणकं-कोमलं 'लाउयं' अलाबु तुम्बकमित्यर्थः 'तरुणगएलालुय'त्ति आलुकं-कन्दविशेषः तच्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तं 'सिण्हाएइ वत्ति सिस्तालकं फलविशेषो यत्सेफालकमिति लोके प्रतीतं तच्च तरुणं यावत्करणात् 'छिन्नमुण्हे दिणं सुकं समाणं मिलायमाणं चिट्ठइत्ति दृश्यम् 'एव'त्ति एवामेव धण्णस्स अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्विचम्मछिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए'त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिह्वौष्ठवर्णकेष्वस्तीति पदं न भण्यते अपि तु चम्मछिराए पण्णायइत्ति वक्तव्यमिति, पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः । पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह R dain Education in a ll For Person & Private Use Only IXI www.janelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16