Book Title: Anuttaropapatikdasha
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ अन्तकृद्द-16 संकल्लीति वा कट्टपाउयाति वा जरग्गओवाहणाति वा, एवामेव धन्नस्स अणगारस्स पाया सुक्का जिम्मंसा ३ वर्ग शाः वृत्तिः अहिम्मरित्ताए पण्णायंति णो चेवणं मंससोणियत्ताए, धन्नस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे न्यान 18|से जहाणामते कलसंगलियाति वा मुग्गसं० माससंगलियाति वा तरुणिया छिन्ना उण्हे दिन्ना सुक्का समाणी || गारव. ॥४॥ मिलायमाणी २ चिट्ठति, एवामेव धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते, धन्नस्स जंघाणं अयमे-14 यारूवे से जहा० काकजंघाति वा कंकजंघाति वा टेणियालियाजंघाति वा जाव णो सोणियत्ताए, धन्नस्स जाणूणं अयमेयाख्वे० से जहा० कालिपोरेति वामयूरपोरेति वा टेणियालियापोरेति वा एवं जाव सोणियत्ताए. धण्णस्स उरुस्स० जहा नामते सामकरेल्लेति वा बोरीकरील्लेति वा सल्लति० सामलि० तरुणिते उण्हे जाव १ शुष्कछल्ली-शुष्कत्वक् काष्ठस्य सत्का पादुका काष्ठपादुका प्रतीता 'जरग्गतोवाहण'त्ति जरत्का-जरती जीर्णेल्यर्थः सा चासावुपानच्चेति जरकोपानत् २ 'अहिचम्मछिरत्ताए'त्ति अस्थीनि च चर्म च शिराश्च-स्नायवो विद्यन्ते ययोस्तौ तथा तद्भावस्तत्ता तया अस्थिचर्मशिरावत्तया प्रज्ञायते यदुत पादावेताविति न पुन सशोणितवत्तया तयोः क्षीणत्वादिति ३ 'अयमेयारूवे तवरूवलावण्णे होत्था से जहानामए'त्ति प्रत्यालापकं द्रष्टव्यं, कसति कलायो धान्यविशेषस्तेषां 'संगलिय'त्ति फलिका मुद्रा माषाश्च प्रतीताः 'तरुणय'त्ति अभिनवा कोमलेत्यर्थः ४ मिलायमाणि'त्ति म्लायन्तीतिम्लानिमुपगता ५ 'काकजंघा इव'त्ति काकजड्डा-वनस्पतिविशेषः, सा हि परिदृश्यमानस्नायुका स्थूलसन्धिस्थाना च भवतीति तया जङ्घयोरुपमानम् , अथवा काको-वायसः, कङ्कणिकालिके च पक्षिविशेषौ तज्जङ्घा च स्वभावतो निर्मासशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति ६ 'कालिपोरित्ति ४ काकजङ्घावनस्पतिविशेषपर्व मयूरडेणिकाकालिके पक्षिविशेषौ अथवा ढेणिकाल:-तिङ्कः ७ 'बोरीकरील्लेति' बदरी-कर्कन्धूः करीरं-प्रत्यग्रं कन्दलं शल्यकी शाल्मली च वृक्षविशेषौ पाठान्तरेण 'सामकरिलेइ वा तत्र च श्यामा-प्रियङ्गः. RRCANCHAL Jain Education a l For Personal & Private Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16