Book Title: Anusandhan 2010 03 SrNo 50 2
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 205
________________ १९८ 37CRITT 40 (3) eyam ca atthamannam vā jam tu nāmei sāsayam / sa bhāsam sacca-mosam pi tam pi dhiro vivajjae // 4 // vitaham pi tahāmottim jam giram bhāsae naro/ tamhā so puttho pāveņam, kim puna jo musam vae // 5 // 41 See also Țhāņa 10.91. 42 PanņU 82: saccā-mosā dasa-vihā uppaņņa-misaga-vigata-misagādi, uddissa gāmam vă nagaram và dasanham dāra-gāņam jammam pagāsamtassa ūņesu ahiesu vā evam ādi uppanna-missiyā. Pannt, 258a: “uppaņņa-missiya' ity-ādi, utpannā miśritā anutpannaiḥ saha samkhyā. pūraņārtham yatra sā utpanna-misritā, evam anyatrâpi yathā yogam bhāvaniyam, tatrôtpanna-miśrita yathā kasmiņścit grāme nagare vă üneşv adhikesu vā dārakeșu jāteșu daśa dārakā asminn adya jātā ity-ādi. 43 PaņņU 82: em eva marana-kahaņe vigaya-missiyā. PaạnȚ, 2586: evam eva maraņa-kathane vigata-miśritā. 44 PaņņU 82: jammaņassa maranassa ya kaya-pariņāmassa ubhayakahaņe visamvădaņe uppaņņa-vigata-missitā. Pann?, 258b: tathā janmato maraṇasya ca krta-pariņāmasyābhidhāne visamvādena côtpanna-vigatamisritā. 45 DonITO 45 PannU 82: jivamta-mayaga-samkhanagādi-rāsi-darisane aho maham jiva-rási tti bhanamtassa jivamtesu saccă maesu mosa tti jivamissitä, ettha ceva bahusu matesu aho mahamto'jiva-rási tti bhanamtassa maesu saccā jivamtesu musā iti ajiva-missiyā, saccam mayam amayam vā ubhayam niyameņa avadharayamtassa visamvāde jīvajiva-missiyā. Pann?, 258b: [4] tathā prabhūtānām jivatām stokānām ca mrtānām sarkhasarikhanakâdinām ekatra rāśau drste yadā kaścid evam vadati-aho mahān jiva-rāśir ayam iti tadā să jiva-miśritā, satya-mrsātvam câsya jivatsu satyatvāt miteșu mrsātvāt, [5] tatha yadā prabhūtesu mrtesu stokesu jivatsu ekatra rāśi-krtesu śarikhādişv evam vadati-aho mahānayam mịto jiva-rásir iti tadă să ajiva-misritā, asyā api satya-mrsātvam mrteșu satyatvāt jivatsu mrsātvät, [6] tathā tasminn eva rāśau etāvanto 'tra jivanta etāvanto 'tra mítā iti niyamenāvadhārayato visamvāde jivājiva-misritā. 46 See LEUMANN's (1885) article on the seven early schisms (niņhava). 47 PanņU 82: mulakādi anamta-kāyam tasseva padirikkaya-pamdumpattehim aņņeņa vă vaņassaikāeņa missam datthūņa esa anamta-kāyôtti bhanamtassa anamta-missiya. Pannt259a: tathā mülakādikam ananta Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270