Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
"महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्याशं जिनवचनमहोदधेः कर्तुम् ॥ १ ॥ शिरसा गिरिं बिभित्सेदुच्चिक्षिप्सेच्च सक्षितिं दोया॑म् । प्रतितीर्षेच्च समुद्रं मित्सेच्च पुनः कुशाग्रेण ॥ २॥ व्योम्नीन्दु चिक्रमिषेन्मेरुगिरिं पाणिना चिकम्पयिषेत् । गत्याऽनिलं जिगीषेच्चरमसमुद्रं पिपासेच्च ॥ ३ ॥ खद्योतकप्रभाभिः सोऽभिबुभूषेच्च भास्करं मोहात् । योऽतिमहाग्रन्थार्थ जिनवचनं संजिघृक्षेत ॥ ४ ॥ एकमपि तु जिनवचनाद्यस्मान्निर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ताः सामयिकमात्रपदसिद्धाः ॥ ५॥” इत्यादि, तादृगविचारग्रथनपरायणा धीधना अन्येऽपि जिनभद्रगणिक्षमाश्रमणमल्लवादि-सिद्धसेनदिवाकरप्रमुखा महनीयकीर्तयो जिनमतप्रद्योतनैककार्या नय-निक्षेप-मित्यादियथार्थविभजनपरीक्षणाक्षुण्णशक्तयः परवादिसमष्टयाकलितैकान्तवादाखिलप्रकारापहारानुसन्धानसमुल्लसितामितसद्युक्तिसङ्घटितग्रन्थसन्दर्भोक्त्रासितपरवादिमुकुटा बभूवुः, पूर्वमपूर्वचतुर्दशपूर्वादितनुसङ्घटितातनुजिनवचनाम्बुधौ सारस्वताम्बुधिमहातरङ्गायमाणे उत्तरोत्तरानुपमबुद्धिवैभवशालिगुरुपरम्परागतखमतपरमताकूतोपेतशास्त्राध्ययनाध्यापनैकनिष्ठगुर्वाज्ञापरिपालनपरायणतत्तत्समुदायनियमोपेतावस्थितिकविनयादिगुणागारानगारजिनमतश्रद्धेकनिकेतनतीर्थोन्नत्युपायमार्गणदत्तचित्तानल्पमुनिप्रवरपल्लवितशास्त्रनिचयोपचीयमानेऽपि क्रमशो बुद्धिह्रासान्योन्यानुचिन्तनवैमुख्यचतुर्दशपूर्वधराद्युपदेशाभावस्वमतपरमतरहस्यावेदकशास्त्राध्ययनाध्यापनविच्छेदखभक्ताल्पज्ञकतिपयजनानुरञ्जनयोग्यव्याख्याननैपुण्यतदुपयोगिसुबोधाल्पप्रमाणशास्त्राध्ययनाध्यापनप्रचारशिथिलीकृततर्कादिप्रधानगूढाशयोपेतपरिश्रमावबोध्यतत्त्वप्रकरादर्शकशास्त्राध्यापनादिसामर्थ्यादिभाजनमुनिसमाजतो ह्रासनिदानादुत्तरोत्तरमपचीयमाने जैनसङ्घभाग्योदयतो बाल्यावस्थात एव जैनमतरुचिः सांसारिकविषयानासक्तचित्तो जैनसाधुसङ्गतिपरायणो विशिष्टबुद्धिनिधानः सौराष्ट्रदेशान्तर्गतभावनगराधीशामोदस्थान-जीवत्स्वामिनामकश्रीवर्द्धमानजिनेन्द्रापूर्वप्रभाभासुरमूर्तिमन्दिरोपेतमहुवा-ऽपराभिधानख्यातमधुपुरनगरासमुद्रभूतलव्याप्याकल्पस्थायिप्रसिद्धिजनको जिनमतमात्रस्वीकृतिधामवीशाश्रीमालीवणिक्कुलावतंसलक्ष्मीचन्द्र-दीपालीजनकजनन्यमन्दानन्दसमुल्लासको नेमचन्द्राभिधानः

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 442