Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 17
________________ स्फुटावेदनेन तथा निस्सन्दिग्धं विदधाति स्म यथा गुरुमेवैनं स जानाति स्म, ज्योतिर्विदग्रणीरप्ययं देवप्रतिष्ठा-दीक्षादिमुहूर्त्तान्यप्यावेदयति, परमगुरुभक्तस्तदुपदिष्टजैनधर्मोन्नतिविधायककार्यकरणत एवाध्ययनाध्यापनाद्यवशिष्टमपि प्रतिदिनं समयं यापयति स्म, ग्रन्थशोधनादिकमप्येतत्कर्त्तव्यमेव, एतावताऽपि जिनवचनमहोदधिस्समुच्छलत्तरङ्ग एतत्कर्तृकश्रीयशोविजययोपाध्यायरचिततत्त्वार्थप्रथमाध्यायविवरणत्रुट्यदंशपरिपूरणादिकृत्येनाराधितो विजयतेतराम् , स्वशिष्यप्रधानविजयनन्दनसूर्युपरि निहितसकलविधेयधर्मकार्यभारस्यास्य नेत्ररोग एवाभिनवग्रन्थरचनाप्रतिबन्धकः संवृत्तः। आचार्यविजयनन्दनसूरिस्त्वधीतन्यायादिशास्त्रोऽभिनवकल्पनासूत्रणसूत्रधारोऽतिसूक्ष्मनिरीक्षणोपादितधर्माङ्गविहिततिथिनिर्णयो यावत्स्वगुरुप्रवरगुणसम्पन्नोऽनुपममेधावी शास्त्रार्थे निर्भीकोऽमलशास्त्रतत्त्वगूढरहस्यावेदनत आनन्दयति सुरनन्दनवद्विबुधवृन्दम् , प्राचीननवीनखमतपरमतगूढाभिप्रायावगतिनिरन्तराभ्यासरसिको निजाभ्याससमागततत्त्वजिज्ञासुकर्मग्रन्थादिप्रवीणसाधुश्रावकादिकं यथासमयं प्रतिबोधयन् जैनमतसमुन्नतिपरो जिनवचनमहोदध्युपासनकनिरतोऽणुमात्रजनमताशातनकर्तृन् प्रतिक्षिपन् वैवखत इवोग्रप्रतापः शमादिगुणनिधानोऽपि दरीदृश्यते । अन्येऽपि च विजयामृतसूरिप्रभृतयो व्याकरणन्यायादिग्रन्थाध्ययनाध्यापनादिनिपुणा जिनवचनाम्बुध्यवगाहनपरिप्राप्तनवतत्त्वचिन्तामणयो यथासमयं भगवतीसूत्रादिसविधिव्याख्यानतश्चतुर्विधसङ्घ जैनमतैकश्रद्धाप्रवणं कुर्वन्तो विहरणागततत्तद्रामेषु सदुपदेशद्वारा जिनमन्दिरजिनप्रतिमादिप्रतिष्ठादिकं धर्मोन्नतिनिबन्धनं कारयन्तस्तीर्थयात्रादिकं च पल्लवयन्तो विजयनेमिसूरीश्वराज्ञापरिपालकाः संवृत्ताः। तत्त्वबोधिनीविवृतिकर्तृपरिचयः सौराष्ट्रान्तर्गते बोटादनगरे वीशाश्रीमालज्ञातीयो 'जीवनकाल'नामा श्राद्धप्रवरः, तस्य 'अमृत' नामा धर्मपत्नी, तया पूर्वमेकस्तनयोऽजनि, यस्य 'ठाकरशी' इति नाम, तदनु एका बालिकाऽजनि, यस्याः 'शिव' इति नाम, तदनु १९५३ तमे विक्रमाब्दे भाद्रबहुलपञ्चम्यामेकस्तनुजोऽजनि, यस्य 'लवजी' इति नाम, अनेन पूर्वजन्मार्जितपुण्यवशादष्टादशे वर्षे विश्वविख्यातजैनाचार्यप्रवरश्रीमद्विजयनेमिसूरीश्वरपार्श्वे प्रव्रज्या गृहीता, 'लावण्यविजय' इति नाम च निरमायि । व्याकरण-न्याय-साहित्यागमादिविविधशास्त्राण्यधीयानाय विहितपञ्चचत्वारिंशदागमयोगाय योग्याय प्रज्ञानिधानायास्मै गुरुप्रवरेण शास्त्रविहिता प्रवर्तकपदवी

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 442