Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
. अस्य पद्यस्यायमर्थः यस्य सुवर्णद्रव्यस्य घटपर्यायात्मना यस्मिन् क्षणे यो नाशस्तत्र घटार्थी जनः शोकं याति-प्राप्नोति, तस्मिन्नेव क्षणे तस्यैव सुवर्णद्रव्यस्य मुकुटपर्यायात्मना य उत्पादस्तत्र मौल्यर्थी जनः प्रमोदमानन्दं प्राप्नोति, तस्यैव च सुवर्णद्रव्यस्य तस्मिन्नेव क्षणे सुवर्णद्रव्यरूपेणानुगतेन या स्थितिरवस्थानं तत्र सुवार्थी जनः न शोचति नापि मोदते किन्तु माध्यस्थ्यमवलम्बते नाशोत्पादस्थितीनां धर्माणां धर्मिणा समं भेदाभेदात्मकाविष्टम्भावलक्षणतादात्म्यमेव सम्बन्ध इति तदेवैकद्रव्यं नाशरूपत्वाच्छोकस्य कारणमुत्पादरूपत्वादानन्दस्य कारणमवस्थितिरूपत्वात्माध्यस्थ्यं च कारणमपेक्षा भेदश्च विरोधापहारको वर्त्तते, एतद्दृष्टान्तावष्टम्भेन सर्वत्र वस्तुन्येकस्मिन्क्षणेऽपेक्षाभेदेन नाशोत्पादस्थित्यात्मकत्वलक्षणं सत्त्वं सुदृढनिरूढं भवति, एतदभिप्रायिकैव 'उप्पेइ वा विगमेइ वा धुवेइ वा' इति भगवन्मुखाम्भोजनिर्गता त्रिपदी, एतदर्थपरिभावनप्रवणा तत्त्वार्थसूत्रपञ्चमाध्यायगता 'उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५ ॥ २९ ॥ तद्भावाव्ययं नित्यम् ॥ ५॥ ३० ॥ अर्पितानर्पितसिद्धः ॥ ५॥ ३१ ॥ इति त्रिसूत्री, सविवरणभाष्योपेतायास्तस्याः सम्यगुपपादनप्रवणं त्रिसूत्रीविवरणं यत्किमपि पाण्डित्यं कर्तुर्गमयति, अन्वर्थशास्त्रवार्तासमुच्चयाभिधानग्रन्थस्य श्रीमद् 'हरिभद्रसूरिविरचितस्य तत्कृतव्याख्यानन्यायविशारदयशोविजयोपाध्यायकृतव्याख्यानद्वयसमनुगमनकरं शास्त्रवार्तासमुच्चयविवरणम् , अपश्चिमतीर्थङ्करमहावीरस्तुतिरूपमहावादिसिद्धसेनदिवाकरप्रणीतद्वात्रिंशिकोपलब्धद्वाविंशतिकाविवरणं द्रष्टुविद्वजनसमष्टयमन्दानन्दसमुल्लासकम् , खमतपरमतावगतिकृतपरिश्रमाणां न्यायविशारदयशोविजयोपाध्यायानां जिनवचनाम्बुध्यवगाहनतत्त्वरत्नानां प्राचीनसूरिरचितानल्पागमपरिचयोपजातधीवैभवभाजां नव्यन्यायाद्यध्ययनपरिश्रमोपजनितनवीनतर्कवितर्ककल्पनासूत्रणसूत्रधाराणां जैनमतभक्तिसमुल्लसिता न्यायालोकमहावीरस्तवप्रकरणतद्विवृति-खाद्यखण्डन-नयोपदेशतवृत्ति-नयामृततरङ्गिणी-नयररहस्यसप्तभङ्गीप्रकरणा-ऽनेकान्ततत्त्वव्यवस्थाप्रकरणा-ऽष्टसहस्रीविवेचनपराष्टसहस्त्रीप्रभृतयो बहवो ग्रन्थास्समुल्लसन्ति, येषां मध्ये न्यायालोक-महावीरप्रकरणतट्टीकाखाद्यखण्डनयोविवरणे सूरिचक्रचक्रवर्तिगुरुप्रवरविजयनेमिसूरिविरचिते विजयदर्शनसूरिविरचिते च, अष्टसहस्रीव्याख्यानञ्च विजयोदयसुरिणा यथासमयं क्रियते, अवशिष्टानां प्रायोऽखिलानां व्याख्यानानि विजयलावण्यसूरिणा निर्मितानि ।
तेष्विदमनेकान्तव्यवस्थाप्रकरणं, तद्व्याख्यानञ्चेदम् , तत्र मूलाभिप्रेतयावद्विष

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 442