Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
दर्शितेयं यथाशास्त्रमृजुसूत्रनयस्य दिक् ।
बौद्धसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥ ४ ॥ इति पद्यानि कोडीकुर्वन् विजयते, 'अन्वीक्षानयमाकलथ्य गुरुभिर्ज्ञात्वा गुरूणां मतं, चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् । तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरुगङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥ १ ॥ यतो मणेः पण्डितमण्डनक्रिया, प्रचण्डपाखण्डतमस्तिरस्किया। विपक्षपक्षे न विचारचातुरी, न च स्वसिद्धान्तवचोदरिद्रता ॥ २॥'
इत्येवं कण्ठोक्तविशिष्टताभाजनगङ्गेशोपाध्यायकृतिरूपतत्वचिन्तामणिग्रन्थस्य नव्यन्यायविचारसागरस्य यथावदवबोद्धृत्वं'सिताम्बरशिरोमणिविदितचारुचिन्तामणि,-विधाय हृदि रुच्यतामिह समानतन्त्रे नये। अनर्गलसमुच्छलद्बहलतर्कवर्णोदकच्छटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ १॥
___ इति पद्यान्तर्गतविदितचारुचिन्तामणिरिति स्खविशेषणेन प्रकटयतो मूलकर्तुयशोविजयोपाध्यायस्यायमभिप्रायः- यद्यपि तत्त्वप्रकाशकानि सन्ति चतुर्दशअष्टादश वा विद्यास्थानानि तथापि-'आन्वीक्षिकी'-नाम्ना प्रसिद्ध न्यायशास्त्रमेव तर्कशास्त्रतया प्रसिद्धं वाद-जल्प-वितण्डान्यतमकथाश्रयणप्रवृत्तशास्त्रार्थोपयोगितामञ्चति परमतनिराकरणपूर्वकस्वमतव्यवस्थापनलक्षणपरीक्षा शास्त्रार्थत एव सुदृढा भवति, तत्र च परमतखण्डने हेत्वाभास-जाति-निग्रहस्थानान्यतमस्य दोषतयोद्भावनमावश्यकम्, एतत्प्रपञ्चनं च यथा न्यायदर्शने, न तथा वैशेषिक-सांख्य-योग-वेदान्तमीमांसा-बौद्धादिदर्शने, इति शास्त्रार्थेच्छुभिरध्येतव्यं न्यायशास्त्रमिति ।
यत्र च नैगमनयप्रकृतिकवैशेषिकदर्शन-न्यायदर्शन-सङ्ग्रह-नयप्रकृतिकवेदान्तदर्शन-व्यवहारनयप्रकृतिकसाङ्ख्यदर्शन-र्जुसूत्रादिनयप्रकृतिकबौद्धादिदर्शनानां निरूपणं तस्यास्यानेकान्तव्यवस्थाप्रकरणस्य विरचनं न सर्वदर्शनाभिज्ञतामन्तरेण सम्भवतीति प्राचीननवीनतत्तद्दर्शनार्थनिरूपणप्रवणशास्त्रपरिज्ञानमप्यासीदेवोपाध्यायस्य, स्वयमेव च स्वनिर्मितखाद्यखण्डनान्ते
"निबन्धाः प्राचीनाः परिचयमिताः खेलतितरां, नवीना तकोली हृदि विदितमेतत्कविकुले । असौ जैनः काशीविबुधविजयप्राप्तबिरुदो, मुदं यच्छत्यच्छः समयनयमीमांसितजुषाम् ॥ १॥” इत्यनेन यस्य

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 442