Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 20
________________ १३ यसम्यगबोधकत्वेन तद्व्याख्यानस्य समीचीनत्वं तत एव च प्रशंसनीयत्वं सुप्रतिपदम्, विषयानुक्रमणिकया च मूलतद्वयाख्यानयोस्स्याद्वादविषयाणामेकान्तवादविषयाणां च समर्थननिरसनप्रकाराणां तत्साक्षितयोपनिबद्धानां तत्तद्ग्रन्थवचनानामवबोधनं कृतमस्ति व्याख्यानकर्त्रा च स्वनिर्मितविषयानुक्रमणिकात्मकेन पद्यनिचयेन तत्सर्वं स्फुटी - कृतमिति तत्पर्यालोचनं पिष्टपेषणन्यायविषयतां नातिक्रामति, किन्तु जिनवचनाम्बुध्येकदेशातिगम्भीरप्रदेशावगाहनपटिष्ठमनीषायानपात्र निरन्तरगमनागमनव्यापारपरा यणवृद्धाचार्यपरम्परायातस्य तीर्थान्तरीयायातस्यैतद्भन्थीयविचारनिकरस्य जिनवच - नाम्बुधिसमुच्छलिततरङ्गैकदेशप्रदेशत्वमेव, न तु स्वकपोलकल्पनामात्रविजृम्भितत्वमित्येतत्प्रकटयितुमेव तत्र तत्र तत्तन्मतविषयनिरूपणे 'तत्त्वार्थसूत्र - तद्भाष्यगौतमसूत्र - भाषारहस्य- सम्मतितर्क- रत्नाकर आवश्यक निर्युक्ति-अ ध्यात्मोपनिषद् - विशेषावश्यकभाष्य-वेद् गीता - अन्ययोगव्यवच्छेदद्वात्रिंशिका आगम- वाक्यपदीय - वशिष्ठवाक्य छान्दोग्योपनिषद-पातञ्जलयोगदर्शन-वार्त्तिक- आचाराङ्ग साङ्ख्यकारिका-श्लोकवार्त्तिकसौगतवचन-आचाराङ्गटीका, द्रव्यसङ्ग्रह प्रशमरति उत्तराध्ययनअनुयोगद्वार भगवतीसूत्र - तार्किकवचन-नवतत्त्व-प्रवचनसारोद्धारपञ्चाशकग्रन्थसंवादो दर्शितो मूलकृता, स च संवादोऽयत्नोपनत एव मूलसमानविषयके तद्वयाख्याने यथा गङ्गाप्रवाहपातो रथ्योदकं पवित्रयति तथाऽनेकान्तवादः सकलवस्तुव्यापको लोकव्यवहारान्यथानुपपत्त्या स्वस्याभ्युपगमविशेषान्यथानुपपत्त्या च परैरपि हृदयेनाभ्युपगम्यमानः स्वसङ्गतिमितमस्मन्निर्मितमनेकान्तव्यवस्थाप्रकरणं पवित्रयतु, अहं पुनर्भवभूतिप्रभृतिविषयसुखविमुखो भवान्तरेप्यनेकान्तविषयां ध्रुवां मतिमेवैतद्रन्थ कर्णतोऽभिलषामि परेऽप्येतादृशा एव भवन्त्वेतदभिप्रायवतोपाध्यायेन मूलान्ते त्रयोदशभिः पद्यैरनेकान्तवादस्तुतिर्विहिता, अस्यास्सम्यगर्थप्रपञ्चो दर्शितो व्याख्यानकर्त्रा लावण्यसूरिणा, अयं च ग्रन्थो नयसमूहमयस्य जिनवचनमहोदधेरुद्गतानि सर्वाणि न्यायादिदर्शनानीत्या वेदनायैव तत्तन्नयविचारपरिसमाप्तौ - ‘दर्शितेयं यथाशास्त्रं, नैगमस्य नयस्य दिक् । कणाद दृष्टिहेतुः, श्रीयशोविजयवाचकैः ॥ १ ॥ दर्शितेयं यथाशास्त्रं, सङ्ग्रहस्य नयस्य द्ग् ि। वेदान्तराद्धान्तहेतु, र्यशोविजयवाचकैः ॥ २ ॥ दर्शितेयं यथाशास्त्रं, व्यवहारनयस्य बिक् । सांख्यराद्धान्तहेतुः, श्रीयशोविजयवाचकैः ॥ ३ ॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 442