Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 15
________________ मारूढोऽयम्'-इत्येवं विद्वद्भिस्सम्मानिता व्याख्यानविदग्धा अभिनवशास्त्रग्रन्थनपरिनिष्ठितबुद्धयश्चतुर्विधसङ्घ जैनमार्गे व्यवस्थापयितुं प्रगल्भाः, तेभ्यःक्रमेण सङ्घसमक्षं महोत्सवोल्लसितसूरिमन्त्राराधनपुरस्सरं सूरिपदं प्रददौ, ते च सूरीश्वराः सूरिचक्रचक्रवर्तिगुरुवरविजयनेमिसूरिश्वराज्ञया 'स्वशिष्यपरिवृताः पृथक् पृथक् विहारं चक्रुः, कदाचित् कदाचित्समुपस्थिते तीर्थयात्रा-जिनदेवप्रतिष्ठादिजैनधर्मोन्नतिप्रसङ्गे गुरुवरसमीपमप्यलञ्चक्रुः; एतत्समकालं च सङ्घन सह केसरियाजीतीर्थयात्रानुभवनं मेदपाटे, जेसलमेरतीर्थगमनं मरुदेशे, सिद्धाचलतीर्थयात्राकरणं पुनः स्तम्भतीर्थविभावनं तत्रत्यप्रतिष्ठादिकरणं, पुनः सङ्घपति-माणेकालमनसु. खभ्रातृसमुल्लासितसङ्घाग्रगमनोपलब्धसिद्धाचलायनेकतीर्थयात्रादिसम्भावितात्यन्तजैनधर्मोन्नतिसम्भूतमानवजन्मसाफल्यमेतत्सर्वं सम्पाद्य कृतकृत्यस्य श्रीविजयनेमिसूरेर्विद्वद्गणमुकुटताभिव्यञ्जकस्तन्निर्मितग्रन्थरत्नसमुच्चयो यथा-न्यायसिन्धुप्रकरणम् १, प्रतिमामार्तण्डः २, स्पृश्यास्पृश्यनिर्णयः ३, श्रीयशोविजयोपाध्यायकृतवर्द्धमानस्तवव्याख्यारूपखण्डनखाद्यस्य विवरणम् ४, श्रीयशोविजयपाध्यायकृतन्यायालोकस्य विवरणम् ५, पूर्वार्धात्तराोपेतं नयोपनिषत्प्रकरणम् ६, सप्तभङ्गयुपनिषत्प्रकरणम् ७, सूत्रतद्व्याख्यानाकलितं अनेकान्तोपनिषत्प्रकरणम् ८,टीकोपेतसम्मतितर्कव्याख्यानम् ९, बृहद्धमप्रभाव्याकरणम् १०, लघुहेमप्रभाव्याकरणम् ११, इत्यादि, __ 'आनन्दजी कल्याणजी संस्थासंरक्षकप्रधानमनुमुखभातृभगूभातृलालभातृदलपतमातृप्रभृतिजैनधर्मोन्नतिनिरतश्रावकप्रमुखविविधान्योन्योपनीततर्कवितर्कगर्भप्रश्नप्रतिविधानकिर्मीरितगम्भीरविचारोल्लासितशास्त्रनीतिराजनीत्यविरोधास्पदजैनधर्ममार्गोपदेशपरायणस्य समस्तप्रमेयव्यापकनामादिनिःक्षेपचतुष्टयान्तर्गतस्थापनानिक्षेपसमर्थकानेकदृष्टान्तकान्तोपदेशावर्जितजिनप्रतिबिम्बभक्तिभाजनदुण्ढकमतत्यागपुरस्सरस्वीकृतश्वेताम्बरमूर्तिपूजकमतानेकग्रामजनजिनमूर्तिदर्शनतत्पूजनप्रतिदिनकर्त्तव्यतासौलभ्यनिदानश्रावकावासकलोलादिग्रामगतजिनमन्दिरजिनप्रतिबिम्बप्रतिष्ठादिजैनधर्मोन्नतिविधानप्रभावितकीर्त्तिवातस्य मायाविप्रलब्धजैनकुलोत्पत्तिमात्रप्रयोज्यजनताभिमानभाजनाल्पज्ञकतिपयजनकर्तृकतीर्थकरप्रतिमा समाव॑स्तुतिवन्दनाद्यारोपितखगताभिनवतीर्थकरत्वागमानभिज्ञजैनमताशातनालम्पटधूर्तशिरोमणिसम्पर्कसम्भाव्यभावजैनसङ्घोपहासदूरीकरणप्रभावदेदीप्यमानामितप्रतापस्य विहारक्रमायातानेकग्रामगतपरस्परवैमत्योपजातनानाप्रकारविरोध

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 442