Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
भ्राता वैयाकरण-नैयायिकादीन् पण्डितप्रवरान् समुचितवेतनप्रदानेन तदध्यापनसहायकत्वेन तत्समीपे नियोजितवान् ।
ततो विहारे मार्गगतेऽपि ग्रामे साधूनामध्ययनप्रचार आसीदेव, ततो प्रामाद्रामान्तरं गच्छन् स्तम्भतीर्थ-(खम्भात )-ग्रामं तत्रत्यश्राद्धैः प्रतिमाप्रतिष्ठापनार्थ चातुर्मासावस्थानार्थमत्यन्ताग्रहतो गतवान् , तदीहिताखिलकार्यनिष्पत्त्यनन्तरं क्रमेण विहृत्य सौराष्ट्र नगरप्रधानं जैनमतनिरतानां वणिजामावासस्थानं राज्ञा भावसिंहेन परिपालितं भावनगरं ज्येष्ठगुरुभ्रातुः पन्यासगम्भीरविजयगणिप्रवरस्य दर्शनार्थ ययौ, बहुकालादन्योन्यदर्शनत उभयोरप्यानन्दसमुल्लासः समजनि, श्रावकाणाञ्चाभ्यर्थनया ज्येष्ठभ्रातुरनुज्ञया च तत्रैव चातुर्मासकर्तव्यतानिर्णयो जातः, तत्र प्रतिदिनमपूर्वापूर्वालोचनधर्मोपदेशमयव्याख्यानं प्रतिक्रमणादिकरणानन्तरं रात्रौ पन्यासगम्भीरविजयगणिना समं शास्त्रविचारपल्लवीकरणं शिष्याणामधीततत्तद्रन्थसम्यग्ज्ञानपरीक्षणं खदर्शनवन्दनार्थसमागतकर्मग्रन्थाद्यभिज्ञश्रावकप्रवरजिज्ञासितसन्दिग्धार्थयथार्थनिर्णयं कुर्वतोऽस्य सर्वतः पाण्डित्यं सर्वथा जैनधर्मरक्षणसामर्थ्य चालोक्यायमेवास्माकं सूरिभवितुमर्हतीति मनसि निश्चित्य पं० गम्भीरविजयगणिः तत्रत्यान्सर्वान् मुनिप्रवरान् श्रावकप्रवराँश्चाहूय तस्मिन् विषये तैस्सममेकवाक्यतामभिनीय भवानेव सूरिपदं गृह्णात्वित्येवं वदन्तमपि नेमिविजयं सर्वानुमत्या महता प्रयासेन सूरिपदग्रहणाभिमुखं चकार 'जयतु जयतु भगवान् आदीश्वर' इति खीकारावबोधिकां जयघोषणां कृतवन्तः श्रावकाः, तत्प्रातरेव ज्योतिर्विद्भिनिर्णीते तत्प्रदानमुहूर्त तत्रत्यश्रावकप्रवरैरामन्त्रणपत्रद्वाराऽऽमन्त्रिता राजनगरादिवासिनो मनसुखभ्रातृप्रवरादयो देशान्तरीयाश्चान्ये समीपग्रामगताश्च साधुसाध्वीप्रभृतयस्त्वरितं तत्र समागताः, प्राप्ते च तस्मिन् सुमुहूर्त सोत्सवं चतुर्विधसंघसमक्षं विधिविधानपुरस्सरं सूरिमन्त्रप्रदानपूर्वकं सूरिपदारोपणं तस्य मुनीन्द्रस्य नेमिविजयस्य कृतवान् पन्न्यासगम्भीरविजयगणिः, सुगन्धामोदवासक्षेपप्रदानञ्च तच्छिरसि कृतवन्तः साधु-साध्वी-श्रावक-श्राविकाजनाः, नेमुश्चाभिनवं तं सूरिं पं० गम्भीरविजयगणिना सह ते सर्वेऽपि, विशिष्टं व्याख्यानञ्च दत्तवान् विजयनेमिसूरिः, तस्मिन्दिने सर्वत्र जैनमन्दिरे पूजोत्सवोऽभवत् , तत्रागतेभ्यः पण्डितेभ्यो यथायोग्यं द्रव्यप्रदानं संघवात्सल्यञ्चाभवत् ,सूरिश्च तद्दिनं सूरिमन्त्राराधनादिनाऽनयत् , ततः पन्यासप्रवरानुमोदितविहारस्याचार्यप्रवरविजयनेमिसूरेस्तीर्थराजसिद्धाचलमुद्दिश्य गन्तुकामस्यानुकूल्यमभिलषन्तः श्राद्धाः सिद्धाचलतीर्थयात्रार्थमामन्त्रितानां

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 442