Book Title: Agam Suttani Satikam Part 25 Aavashyaka Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 3
________________ आवश्यक-मूलसूत्रम् (२) आवश्यक-मूलसूत्रस्य विषयानुक्रमः पीठिका एवं अध्ययन-१-पूर्वे (२४) भागे गताः अध्ययनानि - २, ३, ४, ५, ६, अत्र एव वर्तते पृष्टाङ्क: २३७ मूलाङ्क: विषयः पृष्ठाङ्कः | मूलाङ्कः विषयः ३-९ | अध्ययनं . २ . - सूत्रोच्चारण सम्बन्धी - चतुर्विशतिस्तवः मिथ्यादुष्कृतम् - सूत्रपाठः, किर्तनं - निर्ग्रन्थप्रवचनस्य स्तुतिः प्रतिज्ञा, अर्हतः विशेषणम्, - साधुवन्दना ऋषभादि नामानि, - जीवक्षमापनादि प्रार्थना इत्यादि ३७-६२/ अध्ययनं - ५ - | अध्ययनं - ३ - - सामायिक सूत्रपाठः गुरुवन्दन सूत्रपाठः - कायोत्सर्गस्थापना - मितावग्रह प्रवेशयाचना, - कायोत्सर्ग - आगाराः - क्षमापना, प्रतिक्रमणादि - चतुर्विशति सूत्रपाठः ११-३६ अध्ययनं - ४ - - अर्हच्चैत्य सम्बन्धी - -- नमस्कार सूत्रं कायोत्सर्ग पाठः - सामायिक सूत्रं - श्रुतस्तवः - चत्वारः लोकोत्तम्, | - | - सिद्धस्तवः मङ्गलं एवं शरणभूर्त पदार्थाः। - पाक्षिकक्षमापनापाठः - सङ्क्षिप्तप्रतिक्रमणं ६३-९३ अध्ययन - ६ - - ईर्यापथ प्रतिक्रमणं - सम्यक्त्वव प्रतिज्ञा - शयन सम्बन्धी प्रतिक्रमणं - श्रावक-व्रत प्रतिज्ञादिः - मिक्षाचर्यायाः प्रतिक्रमणं - प्रत्याख्यानानि - स्वाध्याय एवं उपकरणादि - नमस्कारसहितं प्रतिलेखनस्य अतिचार - पोरिसिं, पुरिमाई - असंयमात् आरभ्य - एकासन, एकस्थान, त्रयोविंशति आशातना - आयंबिलं, अभक्तं, सम्बन्धी प्रतिक्रमणं - चउविहार इत्यादि . . . . २७८ - - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 356