Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१९
अध्ययनं-२- [नि. १०९१] क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाःप्रधानाः, ऊर्ध्व वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेष्वि'ति वचनात, प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, 'सिद्ध' इति सितं मातमेषामिति सिद्धाः-कृतकृल्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः-प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यतइति, तदर्थमेवचतावत्किं?,तत आह-समाधान-समाधिः,सचद्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वरं-प्रधानं भावसमाधिमित्यर्थः,असावपितारतम्यभेदादनेकधैव अत आहउत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किं तेषांप्रदानसामर्थ्यमस्ति?,न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्तरेणेति गाथार्थः ।। व्याख्यातं लेशत इदं सूत्रगाथाद्वयम, अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टकीर्तनैकार्थिकानि प्रतिपादयन्नाहनि.(१०९२) थुइथुणणवंदननमंसणाणि एगट्ठिआणि एयाणि ।
कित्तण पसंसणावि अविनयपणामे अएगट्ठा ।। वृ-स्तुतिः स्तवनं वन्दनं नमस्करणमं एकार्थिकान्येतानि तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ।। साम्प्रतंयुदक्त 'उत्तमां इति तद्व्याचिख्यासुरिदमाहनि.(१०९३) मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ ।
तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुँति ।। वृ-मिथ्यात्वमोहनीयात तथा ज्ञानावरणात्तथा चारित्रमोहाद इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिमेदं, तच्चनन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम ?, उत्तमा भवन्ति, ऊर्ध्वं तमोवृत्तेरिति गाथार्थः ।। साम्प्रतं यदुक्तं 'आरोग्यबोधिलाभ'मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाहनि.(१०९४) आरुगबोहिलाभं समाहिवरमुत्तमंचमे दिंतु ।
किंनुहुनिआणमेअंति?, विभासा इत्थ कायव्वा ।। वृ-आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं,भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम, अत्रकाका पृच्छति-'किं नुहु नियाणमेति तत्रकिमिति परप्रश्ने, नु इति वितर्के, हुतत्समर्थने,निदानमेतदिति?,-यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिषिद्धत्वात, न चेद व्यर्थमेवोञ्चारणमिति, गुरुराह- ‘विभासा एत्थ कायद्य'त्ति विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्धः, अत्र कर्तव्या, इयमिह भावना-नेदं निदानं, कर्मबन्धहेतुत्वाभावात, तथाहि-मिथ्यादर्शनाविरतिप्रमादकषाययोग बन्धहेतवः, न च मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, नच व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति गाथार्थः ।। न नामेदमित्थं निदानं, तथाप तु दुष्टमेव, कथम ?, इह स्तुत्या आरोग्यादिप्रदातारः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6dc9cbedcf47cac3a1a6eb14e8063529d3e8f85b6db00145eeaff097bfff397c.jpg)
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 356