Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - २ - [नि. १०७९]
१३
वृ- 'कृत्स्नं' सम्पूर्णे 'केवलकल्पं ' केवलोपमम्, इह कल्पशब्द औपभ्यै गृह्यते, उक्तं च"सामर्थ्ये वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ।। " ‘लोकं’ पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया, तथैव सम्पूर्णभेव, चशब्दस्यावधारणार्थत्वात् पश्यन्तिसामान्यरुपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे च वहु वक्तव्यं तत्तुं नोच्यते ग्रन्थविस्तरभयादिति, नवरं
“निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वयम् ।।”
इत्यनया दिशा स्वयमेवाभ्यूह्यगिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इति कृत्वा । आह - इहाकाण्ड एव केवलचारित्रिण इति किमर्थम् ?, उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः । । व्याख्याता तावल्लोकस्येत्यादिरुपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यवस्थाने विशेषतो निर्दिश्य ( श्ये) ते-तत्र लोकस्योद्योतकरानित्याद्युक्तम्, अत्राऽऽहअशोभनमिदं लोकस्येति, कुतः ?, लोकस्य चतुर्दशरज्ज्वात्मकत्वेन परिमितत्वात्, केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वाद्, वक्ष्यति च- 'केवलियनाणलंभो लोगालोगं' पगासेइ' त्ति, ततश्चौघत एवोद्योतकरान् लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरिज्ञानात्, इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एवालोक इति न पृथगुक्तः, न चैतदनार्षं, यत उक्तम्- 'पचत्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात्, तथाहि ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तदुद्योतकरेष्वधिविष्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तद्व्यवच्छेदार्थं धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानि त्येतावदेवास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अत्रोच्यते, इह लोकेऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थमवतरण तीथूकरणशीलास्तेऽपि धर्मतीर्थकरा हवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः तदपनोदाय लोकस्योद्योतकरानत्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा मूत्कुनयनतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शने'ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम ।
गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।
इत्यादि, तन्नूनं न ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ?, बीजाभावात, तथा चान्यैरपयुक्तम्
“अज्ञानपांसुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माङ्कुरं जन्तोः ।। तथा "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः । । ”
इति आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c468bc687caef253974a46d20bbe9ff59cc39711cedb40751958be1fc1bd51f0.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 356