Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्रामृतं १८, प्राभृतप्राभृतं -
२७७ हस्पीओ परिवहंति, तं०--पुरच्छिमेणं सिंहरूवधारीणं देवाणं दो देसाहस्सीओ परिवहंति, एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहति ?
ता चत्तारि देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं एक देवसाहस्सी परिवहति एवंजाव उत्तरेणंतुरगरूवधारीणं देवाणं, ताताराविमाणे णं कति देवसाहस्सीओ परिवहति?, ता दो देवसाहस्सीओ परिवहति तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं पंच देवसता परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीणं ।
मू. (१२४) एतेसिणं चंदिमसूरियगहनक्खत्ततारारूवाणं कयरेशहितो सिग्धगती वा मंदगती वा?, ताचंदेहितो सूरा सिग्धगई सूरेहितो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती नक्खत्तेहिंतो तारा सिग्घगती, सव्वप्पगती चंदा सव्वसिग्धगती तारा।
ताएएसिणंचंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे२हितो अप्पिड्डिया वा महिड्डिया वा?, ताराहिंतो महिड्डिया णक्खत्ता नक्खत्तेहिंतो गहा महिड्डिया गहेहिंतो सूरामहिड्डिया सूरेहितो चंदा महिड्डिया सव्वप्पड्डिया तारा सव्वमहिड्डिया चंदा ।
वृ. 'ताचंदविमाणे णमित्यादि संस्थानविषयंप्रश्नसूत्रं सुगमं, भगवानाह-'ता अद्धकविट्ठयए'त्यादि, उत्तानीकृतमद्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत पौर्णमास्यां कस्मात्तदर्धकपित्थफलाकारं नोपलभ्यन्ते, कामंशिरस उपरिवर्त्तमानंवर्तुलमुपलभ्यते, अर्द्धकपित्थस्य उपरिदूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात्, उच्यते ।
" इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किन्तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्यप्रासादः, सच प्रासादस्तथाकथंचनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुलाकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानांप्रतिभासते, ततो न कश्चिद्दोषः, नचैतत्स्वमनीषिकाया विजृम्भितं, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरं उक्तम्॥१॥ “अद्धकविट्ठागारा उदयत्थमणमि कह न दीसंति ।
ससिसूराण विमाणा तिरियक्खेत्तट्ठियाणं च ।। ॥२॥ उत्ताणद्धकविठ्ठागारं पीढं तदुवरिंच पासाओ।
____वट्टालेखेण तओ समवढं दूरभावाओ॥ तथा सर्वं निरवशेषं स्फटिकमयं-स्फटिकविशेषमणिमयंतथाअभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षुप्रसृता याप्रभा-दीप्तिस्तया सितं-शुक्लं अभ्युदगतोत्सृतप्रभासितंतथा विविधा-अनेकप्रकारामणयः-चन्द्रकान्तादयो रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यवद्वा विविधमणिरत्नचित्रं यावत्शब्दात् 'वाउछुयविजयवेजयंतीपडागाछत्ताइच्छनकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयणपंजरुम्मीलियब्व मणिकणघथूभियागेवियसियसयवत्तपुंडरीयतिलयरयणड्डचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340