Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३०४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९५ कसिणा २ पोग्गला नो सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं सूरं वा गेण्हति, एते एवमाहंसु।
वयं पुण एवं वदामो-ता राहू णं देवे महिड्डीए महानुभावे वरवत्थधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पं०, तं०-सिंघाडए जडिलए खरए खेत्तए ढड्डरे मगरे मच्छे कच्छभे कण्णसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं०-किण्हा नीला लोहिता हालिदासुकिल्ला अस्थि कालए राहुविमाणे खंजणवण्णाभे अत्थिनीलए राहुविमाणे लाउयवण्णाभे पन्नत्ते, अथिलोहिए राहुविमाणेमंजिट्ठावण्णाभेपन्नत्ते, अत्थिहालिद्दए राहुविमाणे हलिद्दावण्णाभे पं०, अस्थि सुकिल्लए राहुविमाणे भासरासिवण्णाभे पं० ।
ताजयाणं राहुदेवेआगच्छमाणे वागच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वाचंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पञ्चत्थिमेणं वीतीवतति,तया णं पुरच्छिमेणं चंदे सूरे वा उवदंसेति पञ्चत्थिमेणं राहू, जदा णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीतीवतति, तदा णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहू । एतेणं अभिलावेणं पञ्चस्थिमेणं आवरित्ता पुरच्छिमेणं वीतीवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिववति, जयाणं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपञ्चत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपञ्चत्थिमेणं राहू, जयाणं राहू देवेआगच्छमाणे वागच्छमाणे वा विउव्वमाणे वा परियारेमाणे वाचंदस्स वा सूरस्स वा लेसं दाहिणपञ्चत्थिमेणं आवरित्ता उत्तर पुरच्छिमेणं वीतीवतति तदाणं दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू।
एतेणं अभिलावेणं उत्तरपञ्चत्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीतीवतति, उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपञ्चत्थिमेणं वीतीवयइ, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता वीतीव० तदा णं मणुस्सलोए मणुस्सा वदंति-राहुणा चंदे सूरे वा गहिते, ता जयाणं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीतीवतति तताणंमणुस्सलोअंमिमणुस्सा वदंति-चंदेण वा सूरेण वा राहुरस कुच्छी भिन्ना, ता जताणंराहूदेवेआगच्छमाणेवाचंदस्स वासूरस्स वालेसंआवरेत्ता पच्चोसक्कतितताणं मणुस्सलोए मणुस्सा एवं वदंति-राहुणा चंदे वा सूरे वा वंते राहुणा० २, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मज्झं मझेणं वीतिवतति तता णं मणुस्सलोयंसि मणुस्सा वदंति-राहुणा चंदे वा सूरे वा विइयरिए राहुणा०२, ता जताणं राहूदेवे आगच्छमाणे० चंदस्स वा सूरस्स वा लेसं आवरेत्ताणं अधे सपक्खि सपडिदिसिं चिट्ठति तताणं मणुस्सलोअंसि मणुस्सा वंदंति-राहुणा चंदे वा-घत्थे राहुणा०२।
कतिविधेणं राहू पं०?,दुविहे पं०२०-ता धुवराहू य पव्वराहू य, तत्थणंजे से धुवराहू सेणंबहुलपक्खस्स पाडिवएपन्नरसइभागेणंभागचंदस्सलेसंआवरेमाणे चिट्ठति, तं०-पढमाए पढमभागंजाव पन्नरसमं भागं, चरमे समए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, तमव सुक्कपक्खे उवदंसेमाणे २ चिट्ठति, तं०-पढमाए पढमं भागं जाव चंदे विरत्ते य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340