Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
१४०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८1८६ महं सिरिदामगंडं, तएणं पडिबुद्धीतं सिरिदामगंडं सुइरं कालं निरिक्खइर तंसि सिरिदामगंडसि जायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमन्नं देवाणुप्पिया! मम दोघेणं बहूणि गामागर जाव सन्निवेसाइं आहिंडसि बहूणि रायईसर जाव गिहातिं अणुपविससि तं अस्थि णं तुमे कहिंचि एरिसए सिरिदामगंडेदिठ्ठपुब्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?,
तते णं सुबुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी! अहं अनया कयाइं तुब्ध दोनेणं मिहिलं रायहाणि गते तत्थणं मए कुंभगस्सरनोधूयाए पमावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्ये सिरिदामगंडे दिट्ठपुब्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमंकलं न अग्धति,
ततेणं पडिबुद्धी सबुद्धिं अमञ्चं एवंवदासी-कैरिसियाणंदेवाणुप्पिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपिकलं न अग्धति?,
ततेणंसुबुद्धी पडिबुद्धिं इक्खागुरायंएवं वदासी-विदेहरायवरकन्नगा सुपइट्टियकुमुत्रयचारुचरणावत्रओ, ततेणंपडिबुद्धि सुबुद्धिस्सअमच्चस्स अंतिएसोनानिसम्म सिरिदामगंडजणितहासे दूयं सद्दावेइर एवंव०-गच्छाहिणं तुमंदेवाणुप्पिया! मिहिलं रायहाणि तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगंमम भारियत्ताए वरेहि जतिवियणं सासयं रजसुंका, ततेणं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ट० पडिसुणेति २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटं आसरहं पडिकप्पावेति २ दुरुढे जाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए
वृ. 'नागघरए'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिव्वे'त्ति प्रधानं 'सच्चे'त्ति तदादेशानामवितथत्त्वात्, 'सच्चोवाए'त्ति सत्यावपातं सफलसेवमित्यर्थः ‘संलिहियपाडिहेरे'त्ति सन्निहितंविनिवेशितं प्रातिहार्य-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवाधिष्ठिततमित्यर्थः, 'नागजण्णए'त्तिनागपूजा नागोत्सव इत्यर्थः, सिरिदामगंड;'मित्यादौ यावत्करणात् पाडलमल्लि' इत्यादिवर्णको दृश्यः, 'दोच्चेणं ति दौत्येन दूतकर्मणा, 'अस्थियाईति इह आइंशब्दो भाषायां 'सर्वच्छर-पडिलेहणगंसित्ति जन्मिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते-एतावतिथः संवत्सरोऽद्य पूर्णइत्येवं निरूप्यतेमहोत्सवपूर्वकंयत्रदिनेतत्संवत्सरप्रत्युपेक्षणकं, यत्रवर्षं वर्ष प्रति सङ्ख्याज्ञानार्थ ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थः
मल्लीश्रीदामकाण्डस्य पद्मावतीश्रीदामकाण्डं शतसहस्रतमामपि कलां-शोभाया अंश नार्धति-नप्राप्नोति, कूर्मोन्नतचारुचरणा इत्यादिस्त्रीवर्णकोजम्बूद्वीपप्रज्ञप्तयादिप्रसिद्धोमल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणियहासे'त्ति श्रीदामकाण्डेन जनितो हर्षः-प्रमोदोऽनुरागो यस्य सतथा, अत्तियन्तिआत्मजां सर्यरजसुंक'त्ति स्वयं-आत्मना स्वरूपेण निरूपमचरिततेयियावत् राज्यं शुल्कं--मूल्यं यस्याः सा तथा, राज्यप्राप्त्येत्यर्थः, तथापि वृण्विति सम्बन्धः, चाउग्घंटे'त्ति चतम्रो घण्टाः पृष्ठतोऽग्रतः पार्थतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः 'पडिकप्पावेइ'त्ति सञ्जयति पहारेत्य गमणाए'त्ति प्रधारितवान्-विकल्पितवान् गमनाय-गमनार्थम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280