Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1053
________________ ४८६ भगवतीअङ्गसूत्रं (२) ३४/१/१/१०३४ उववजमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव जाव सुहमवणस्सइकाइओ पजताओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव । कहिन्नं भंते ! बायरपुढविकाइयाणं पज्जत्तागाणं ठाणा प०?, गोयमा ! सहाणेणं अट्ठसु पुढवीसु जहा ठाणपदे जाव सुहमवणस्सइकाइया जे य पज्जत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना प० समणाउसो।। __ अपजत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्पप्पगडीओप०, तं०-नाणावरणिजंजावअंतराइयं, एवं चउक्कएणं भेदेणंजहेव एगिदियसएसु जाव बायरवणस्सइकाइयाणं पजत्तगाणं, अपजत्तसुहुमपुविकाइयाणं भंते! कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधगावि अट्टविहबंधगावि जहा एगिंदियसएसु जाव पञ्जत्ता बायरवणस्सइकाइया। . अपज्जत्तसुहम्पुढविकाइया णं भंते ! कति कम्पप्पगडीओ वेदेति ? गोयमा ! चोदस कम्मप्पगडीओ वेदेति तंजहा-नाणावरणिशंजहा एगिदियसएसुजाव पुरिसवेदवझंएवं जाव बादरवणस्सइकाइयाणं पजत्तगाणं, एगिदिया णभंते! कओउववजंति किं नेरइएहितो उववजंति जाह वक्कंतीए पुढविक्काइयाणं उववाओ, एगिदियाणं भंते ! कइ समुग्धाया प०.?, गोयमा ! चत्तारि समुग्धाया पं० तंजहा-वेदनासमुग्घाए जाव वेउब्वियसमुग्घाए। एगिदिया णं भंते ! किं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति ?, तुल्लेद्वितीया वेमायविसेसाहियं कम्मंपकरेंति ? वेमायद्वितीया तुल्लविसेसाहियं कम्मंपकरेंति ? वेमायद्वितीया. मायविसेसाहियं कम्मंपकरेंति?, गोयमा! अत्येगइयातुल्लद्वितीया तुल्लविसेसाहि कम्मंपकरेति अत्थेगइयातुल्लद्वितीया वेमायविसेसाहिया कम्मंपक ते अत्यंगइयावेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगइया वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेति। से केणटेणं भंते! एवं वुच्चइ अत्थेगइयातुल्लद्वितीयाजाव वेमायविसेसाहियं कम्मंपकरेति गोयमा! एगिदिया चउब्विहा पन्नत्ता, तंजहा-अत्थेगइया समाउया समोववनगा १ अत्थेगइया समाउया विसमोववत्रगा २ अथेगइया विसमाउया समोववनगा ३ अत्थेगइया विसमाउया विसमोववनगा ४, तत्थ णंजे ते समाउया समोववन्नगातेणं तल्लद्वितीया तुल्लविसेसाहियं कम्म पकरेति १ तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुलद्वितीया चेमायविसेसाहियं कम्म पकरेंति २ तत्थ णं जे ते विसमाउया समोववनगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति ३ तत्थ गंजे ते विसमाउया विसमोववनगा ते णं वेमायट्ठिइया वेमायविसेसाहियं कम्म पकरेंति ४, से तेणद्वेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेति ।। सेवं भंते ! २ जाव विहरति ।। वृ. 'अपजत्तसुहुमे'त्यादि, 'अहोलोयखेत्तनालीएत्ति अघोलोकलक्षणे क्षेत्रे य नाडीवसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या बहि पूर्वादिदिशिमृत्वैकेन नाडीमध्य प्रविष्टो द्वितीये समये उर्द्ध गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति 'चउसमइएण व'त्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमा www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096