Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1065
________________ ४९८ भगवती अङ्गसूत्रं (२) ३५/२/-/१०५७ भाणियव्वा, पढमो तइओ पंचमोय सरिसगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्ट अट्ठमदसमेसु उववाओ नत्थि देवस्स । सेवं भंते! २ त्ति ॥ -: शतकं - ३५-३: एवं नीलेस्सेहिवि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव । सेवं भंते ! २ । -: शतकं - ३५ -४ : एवं काउलेस्सेहिवि सयं कण्हलेस्ससयसरिसं । सेवं भंते ! २त्ति । -: शतकं - ३५-५: भवसिद्धियकडजुम्म २ एगिंदिया णं भंते! कओ उवव० ?, जहा ओहियसयं तहेव नवरं एक्कारससुवि उद्देसएसु, अह भंते! सव्वपाणा जाव सव्वसत्ता भवसिद्धियकडजुम्म २ एगिंदियत्ताए वनपुवा ? गोयमा ! नो इणट्टे समट्टे, सेसं तहेव । सेवं भंते ! २ त्ति । 3 -: शतकं - ३५-६ : कण्हलेस्सभवसिद्धियकडजुम्मे२ एगिंदिया णं भंते ! कओहिंतो उवव० ? एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं बितियसयकण्हलेस्ससरिसं भाणियव्वं । सेवं भंते ! ० ! त्ति -: शतकं - ३५-७: एवं नीललेस्सभवसिद्धियएगिंदियएहिवि सयं । सेवं भंते! सेवं भंते! त्ति ।। -: शतकं - ३५-८: एवं काउलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारसउद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि भवसिद्धियाणि सयाणि, चउसुवि सएसु सव्वपाणा जाव उववन्नपुव्वा ?, नो इणट्टे समट्ठे । सेवं भंते! सेवं भंते ! त्ति । -: शतकं - ३५/९-१२: जहा भवसिद्धिएहिं चत्तारि सयाइं भणियाइं एवं अभवसिद्धिएहिवि चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियव्वाणि, सव्वे पाणा तहेव नो इणट्टे समट्ठे, एवं एयाई बारस एगिंदियमहाजुम्मसयाइं भवंति । सेवं भंते! सेवं भंते! त्ति । वृ. 'जहनेणं एक्क समयं त्ति जघन्यत एकसमायनन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । एवं ठिईवि'त्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालवदेसेयेत्यर्थः इति ॥ शतकं - ३५ शतकानि - २ - १२ समाप्तानि व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने वत पश्यताद्वा, दृश्यान्यकष्टं कथमुद्यतोऽपि ॥ शतकं - ३५ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे पञ्चत्रिंशतशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096