Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1066
________________ शतक-३६/१, वर्ग:-१, उद्देशकः-१ ४९९ - (शतकं-३६) वृ. पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् शतक-३६प्रथम द्वि-इन्द्रियशतकं उद्देशक:-१:मू. (१०५८) कडजुम्मरबेदिया भंते! कओ उववजंति ?, उववाओजहा वकंतीए, परिमाणं सोलस वा संखेज्जा वा उवव० असंखेज्जा वा उवव०, अवहारो जहा उम्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोयणाई। एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेब नवरं तिनि लेस्साओ देवा न उवव० सम्पदिट्ठी वा मिच्छदिट्ठीवानो सम्मामिच्छादिट्ठी नाणी वा अन्नाणी वा नो मनयोगी वययोगी वा कायजोगीवा। तेणं भंते ! कडजुम्मरबेदिया कालओ केव०?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं संखेनं काले ठिती जहन्नेणंएकसमयं उक्कोसेणंबारस संवच्छराई, आहारोनियमंछबिर्सि, तिनि समुग्घाया सेसं तहेव जाव अनंतखुत्तो, एवं सोलससुवि जुम्मसु । सैवं भंते ! २ ति॥ -शतक-३६/१ उद्देशक:-२-११:मू. (१०५९) पढमसमयकडजुम्मरबेदिया णंभंते! कओ उवव०?, एवंजहा एगिदियमहाजुम्माणं पढमसमयचउद्देसए दस नाणत्ताई ताई चेव दस इहवि, एक्कारसमं इमं नाणतंनोमनयोगीनो वइयोगी काययोगी सेसं जहा बेदियाणं चेव पढमुद्देसए। सेवं भंते ! २ ति॥ एवं एएवि जहा एगिदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा नवरं चउत्थछटुंअट्ठमदसमेसुसम्पत्तनाणाणिनभवंति, जहेव एगिदिएसु पढमोतइओ पंचमोयएक्कगमा सेसा अट्ट एक्कगमा। __-शतकं-३६-द्विन्द्रियशतकानि/शतकं-२:मू. (१०६०) कण्हलेस्सकडजुम्मेरबेइंदिया णं भंते ! कओ उववजति ?, एवं चैव कण्हलेस्सेसुवि एकारसउद्देसगसंजुत्तंसयं, नवरं लेस्सा संचिट्ठणा ठितीजाह एगिदियकण्हलेस्साणं शतकं-३६/३ एवं नीललेस्सेहिवि सयं। शतक-३६/४ एवं काउलेस्सेहिवि, शतकं-३६/५...८ भवसिद्धियकडजुम्मरबेइंदियाणंभंते! एवं भवसिद्धियसयाविचत्तारितेणेव पुब्बगमएणं नेयव्वा नवरं सवे पाणा० नो तिणढे समढे, सेसं तहेव ओहिसयाणि चत्तारि । सेवं भंते ! ति॥ __ शतकं-३६/९...१२:जहा भवसिद्धयसयाणि चत्तारिएवं अभवसिद्धियसयाणि चत्तारिभाणियव्वाणि नवरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096