Book Title: Agam Jyot 1976 Varsh 12
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 2
________________ ॥ श्री वर्धमानस्वामिने नमः ॥ પરમ પૂજ્ય ગચ્છાધિપતિ પૂ. આ. શ્રી માણિજ્યસાગરસૂરીશ્વરજી ભગવંતની મંગળપ્રેરણાથી ધ્યાનસ્થ સ્વ. પૂ. આગમ દ્ધારક આચાર્યદેવશ્રી આનંદસાગરસૂરીશ્વરજી ભગવંતના તાવિક વ્યાખ્યાનાદિ સાહિત્ય પીરસતું શ્રી આગમોદ્ધારક ગ્રંથમાળાનું પ્રાણવાન પ્રકાશન. कत्थ अम्हारिसा पाणी, दूसमादोसदृसिया।। हा! अणाहा ! कहं हुंता, जई ण हुँतो जिणागमो॥ प्रकाशितं जिनानां यै-मैतं सर्वनयाश्रितम् । चित्ते परिणतं चेदं, येषां तेभ्यो नमोनमः ॥ गीतार्थाय जगज्जन्तु-परमानंददायिने । गुरवे भमबद्धर्म-देशकाय नमोनमः ॥ प्रात-गुराती-भ२।४ी-संस्कृत-डिसी-ग्रेड भाषामा ક પૂ શ્રી આગદ્ધારક આચાર્યદેવશ્રીની સ્તુતિ ક सिद्धद्दौ भाणुदंगे वरसुयभवणा शेखताभागभाना स्थाप्या जैनागमाचा निरवधि प्रसरासाठी केले सुयना । पक्षं पनं श्रिता ये हिततनुममता आखरीकालमेंभी, ऐसे श्रीसागरानंद मुनिपति जिन्हें MOST GAIN ACCLOMATION सम्यक् तत्त्वोपदेष्टारं, शास्त्रेदम्पर्यवोधकम् । कान्तं दान्तं सदा शान्तं गच्छेशं प्रणमाम्यहम् ॥ 卐 जिनाज्ञा परमो धर्मः ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 162