Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiran.org Acharya Shri Kailashsagarsuri Gyanmandir । कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥५॥ पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संबुक्कावट्टायय गंतुंपच्चागया छठ्ठा | ॥६॥ दिवसस्स पोरिसीणं चउण्हंपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥७॥अहवा तइयपोरिसीए, ऊणाए घासमेसंतो । चउभागूणाए वा, एवं कालेण ऊ भवे ॥८॥ इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा अण्णयरेणं च वत्थेणं ॥९॥ अण्णेण विसेसेणं वण्णेणं भावमणुमुअंते ३ । एवं चरमाणा खलु भावोभोणं मुणेयव्वं ॥११२०॥ दव्वे खित्ते काले भावंमि य आहिया 3 जे भावा । एएहिं ओमचरओ पज्जवरचरओ भवे भिक्खू ॥१॥ अविहगोयग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अने, भिक्खायरियभाइ( हि )या ॥२॥ खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविवजणं ॥३॥ठाणा वीरासणाईया, जीवस्स 3 सुहावहा । उग्गा जहा रिजति, कायकिलेसं तमाहियं ॥४॥एगंतमणावाए, इत्थीपसुविवजि ये । सयणासणसेवणया, विवित्त सयणासणं ॥५॥ एसो बाहिरगतवो, समासेण वियाहिओ । अभिंतरं तवं इत्तो, वुच्छामि अणुपुव्वसो ॥६॥ पायच्छित्तं विणओ वेयावच्चं तहेव सझाओ । झाणं |च विउस्सग्गो, एसो अभितरो तवो ॥७॥ आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥८॥ अब्भुट्टाणं अंजाणंजलिकरणं, तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥९॥ आयरियमाइयंमि, वेयावच्चे य दसविहे । आसेवणं जहाथाम, वेयावच्चं तमाहियं ॥११३०॥ वायणा पुच्छणा चेव, तहेव परियणा । अणुप्पेहा ॥ श्रीउत्तराध्ययनसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126