Book Title: Agam 30 Prakirnak 07 Gacchachar Sutra
Author(s): Punyavijay, Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan
View full book text
________________
गच्छायारपणयं
बीयपएणं सारूविगाइ-सढाइमाइएहिं च । कारिती जयणाए, गोयम ! गच्छं तयं भणियं ।।८०॥
पुप्फाणं बीयाणं तयमाईण च विविहदम्वाणं । संघट्टण परियावण जत्थ न कुज्जा, तयं गच्छं ।।८।।
'हासं खेड्डा कंदप्पं नाहियवायं न कीरए जत्थ । धावण-डेवण-लंघण-ममकाराऽवण्ण उच्चरणं ८२।।
जत्थित्थीकरफरिसं अंतरिय कारणे वि उत्पन्ने । दिट्ठीविस-दित्तगी-विसं व वज्जिज्जए गच्छे ।।४।।
बालाए बुड्ढाए नत्तुय दुहियाए अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ।।८४।।
जत्थित्थीक रफरिसं लिंगी अरिहा वि सयमवि करेज्जा। तं निच्छयओ गोयम ! जाणेज्जा मूलगुणभट्ठ ॥८५।।
कीर बीयपएणं सुत्तमणियं न जरथ विहिणा उ । उप्पन्ने पुण कज्जे दिक्खाआयंकमाईए ॥८६॥
मूलगुणेहि विमुक्कं बहुगुणकलियं पि लद्धिसंपण्णं । उत्तमकुले वि जायं निद्धाडिज्जई, तयं गच्छं ।।८।।
जत्थ हिरण्ण-सुवण्णे धण-धणे कंस-तंब-फलिहाणं । सयणाण आसणाण 4 झुसिराणं चेव परिभोगो ।।८८॥ जत्थ य वारडिया तत्तडियाणं च तह य परिभोगो। मोत्तं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि? ॥८९।।
१. जद्द हास खेड्ड कंदप्प नाहवायं सं० ।।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68