SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ गच्छायारपणयं बीयपएणं सारूविगाइ-सढाइमाइएहिं च । कारिती जयणाए, गोयम ! गच्छं तयं भणियं ।।८०॥ पुप्फाणं बीयाणं तयमाईण च विविहदम्वाणं । संघट्टण परियावण जत्थ न कुज्जा, तयं गच्छं ।।८।। 'हासं खेड्डा कंदप्पं नाहियवायं न कीरए जत्थ । धावण-डेवण-लंघण-ममकाराऽवण्ण उच्चरणं ८२।। जत्थित्थीकरफरिसं अंतरिय कारणे वि उत्पन्ने । दिट्ठीविस-दित्तगी-विसं व वज्जिज्जए गच्छे ।।४।। बालाए बुड्ढाए नत्तुय दुहियाए अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ।।८४।। जत्थित्थीक रफरिसं लिंगी अरिहा वि सयमवि करेज्जा। तं निच्छयओ गोयम ! जाणेज्जा मूलगुणभट्ठ ॥८५।। कीर बीयपएणं सुत्तमणियं न जरथ विहिणा उ । उप्पन्ने पुण कज्जे दिक्खाआयंकमाईए ॥८६॥ मूलगुणेहि विमुक्कं बहुगुणकलियं पि लद्धिसंपण्णं । उत्तमकुले वि जायं निद्धाडिज्जई, तयं गच्छं ।।८।। जत्थ हिरण्ण-सुवण्णे धण-धणे कंस-तंब-फलिहाणं । सयणाण आसणाण 4 झुसिराणं चेव परिभोगो ।।८८॥ जत्थ य वारडिया तत्तडियाणं च तह य परिभोगो। मोत्तं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि? ॥८९।। १. जद्द हास खेड्ड कंदप्प नाहवायं सं० ।।
SR No.090171
Book TitleAgam 30 Prakirnak 07 Gacchachar Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Ethics
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy