Book Title: Agam 30 Prakirnak 07 Gacchachar Sutra
Author(s): Punyavijay, Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan
View full book text
________________
३२
गच्छायारणयं
दंसणयार कुणई, चरितनासं जणेइ मिच्छतं । दोह वि वग्गाणऽज्जा विहारमेयं करेमाणी' | १३२||
तम्मूलं संसारं जणे अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएस मोतुं अन्नं न भासिज्जा ॥१३३॥
मासे मासे उजा अज्जा एगसित्थेण पारए । कलहइ गिहत्यभासाहि, सम्यं तीए निरत्ययं ॥ १३४ ॥
(गा. १३५ - १३७. गंथसमत्ती ) महानिसीह कप्पा बवहाराओ तब य । साहु साहृणिमट्टाए गच्छायारं समुद्धियं ॥ १३५ ॥
परंतु साहुणो एवं असज्जमायं विवज्जिउं । उत्तमं सुयनिस्संद गच्छायारं सुउत्तमं ॥ १३६ ॥
गच्छायारं सुणित्ताणं पढित्ता भिक्खु भिक्खुणी । *कुणंतु जं जहा भणियं इच्छंता हियमप्पणो ॥ १३७॥
|| गच्छायारं सम्मत्तं ॥
१. कमाणी जे० ॥ २. जाणंतु जे० ॥ ३. इति गच्छामा रपइन्तं जे० । गच्छायारणयं सम्मत्तं सा० ॥

Page Navigation
1 ... 62 63 64 65 66 67 68