SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३२ गच्छायारणयं दंसणयार कुणई, चरितनासं जणेइ मिच्छतं । दोह वि वग्गाणऽज्जा विहारमेयं करेमाणी' | १३२|| तम्मूलं संसारं जणे अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएस मोतुं अन्नं न भासिज्जा ॥१३३॥ मासे मासे उजा अज्जा एगसित्थेण पारए । कलहइ गिहत्यभासाहि, सम्यं तीए निरत्ययं ॥ १३४ ॥ (गा. १३५ - १३७. गंथसमत्ती ) महानिसीह कप्पा बवहाराओ तब य । साहु साहृणिमट्टाए गच्छायारं समुद्धियं ॥ १३५ ॥ परंतु साहुणो एवं असज्जमायं विवज्जिउं । उत्तमं सुयनिस्संद गच्छायारं सुउत्तमं ॥ १३६ ॥ गच्छायारं सुणित्ताणं पढित्ता भिक्खु भिक्खुणी । *कुणंतु जं जहा भणियं इच्छंता हियमप्पणो ॥ १३७॥ || गच्छायारं सम्मत्तं ॥ १. कमाणी जे० ॥ २. जाणंतु जे० ॥ ३. इति गच्छामा रपइन्तं जे० । गच्छायारणयं सम्मत्तं सा० ॥
SR No.090171
Book TitleAgam 30 Prakirnak 07 Gacchachar Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Ethics
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy