Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Kappo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 5
________________ पढमो उद्देसो तालपलब-पदं १. नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए' ।। २. कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए । ३. कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने वा अभिन्ने वा पडिगाहित्तए । ४. नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगा हित्तए । ५. कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए, से वि य विहिभिन्ने, नो 'चेव णं" अविहिभिन्ने ॥ मासकप्प-पदं ६. से गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि' वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा रायहाणिसि वा आसमंसि वा सन्निवेसंसि वा संबाहं सि" वा 'घोसंसि वा अंसियंसि वा पुडभेयणसिवा सपरिक्खेवंसि अबाहिरियसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु एगं मासं वत्थए ॥ ७. से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियं सि कप्पइ निगंथाणं हेमंत-गिम्हासु दो मासे वत्थए-अंतो एगे मासं, बाहिं एगं मासं । अंतो वसमाणाणं अंतो भिक्खायरिया, बाहि वसमाणाणं बाहि भिक्खायरिया ॥ १. पडिग्गाहित्तए (क, ख, ग); पडिग्गाहेत्तए विशेषचूणौ प्रायः एतत् तुल्य एव पाठः । (जी, शु)। ७. 'वा संकरंसि वा' कल्पभाष्ये १०६३ । भाष्य२. ४ (क)। कारेण मतान्तरस्य उल्लेखः कृतः । मलय३ कन्वडंसि (ख, जी, शु) । गिरिणा अस्य विवरणे एतत् विद्वतमस्ति --- ४. निवेसंसि (पु, म)। केषाञ्चिदाचार्याणां मतेन सङ्करश्च कर्त्तव्यः, ५ संवाहंसि (क, जी, शु)। 'संकरंसि वा' इत्यधिकं पदं पठितव्यमित्यर्थः । ६.x (क); केइ घोसं पढ़ति । अण्णे अंसितंसि ८. एक्कं (क, ग); इक्कं (पु) । वा पदति । पुडभेदणं पि केयि पढ़ति (चू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38