Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Kappo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 8
________________ कप्पो २६. कप्पइ निग्गंथीणं इत्थिसागारिए उबस्सए वत्थए । पडिबद्धसेज्जा-पदं ३०. नो कप्पइ निग्गंथाणं पडिबद्धसेज्जाए'वत्थए ।। ३१. कप्पइ निग्गंथीणं पडिबद्धसेज्जाए वत्थए । गाहावइकुलमज्झवास-पदं ३२. नो कप्पइ निग्गंथाणं गाहावइकुलस्स मज्झमझेणं गंतुं वत्थए । ३३. कप्पइ निग्गंथीणं गाहावइकुलस्स मज्झमझेणं गंतुं वत्थए । विओसवण-पदं ३४. भिक्ख य अहिगरणं कट्ट तं अहिगरणं 'विओसवित्ता विओसवियपाहुडे", इच्छाए' परो आढाएज्जा, इच्छाए परो नो आढाएज्जा; इच्छाए परो अब्भुठेज्जा, इच्छाए परो नो अब्भुट्ठज्जा; इच्छाए परो वंदेज्जा, इच्छाए परो नो वंदेज्जा; इच्छाए परो संभुंजेज्जा, इच्छाए परो नो संभुंजेज्जा; इच्छाए परो संवसेज्जा, इच्छाए परो नो संवसेज्जा; इच्छाए परो उवसमेज्जा, इच्छाए परो नो उवसमेज्जा। जे उवसमइ, तस्स अस्थि आराहणा; जे न उवसमइ, तस्स नत्थि माराहणा। तम्हा अप्पणा चेव उवसमियव्वं । से किमाहु भंते ? उसमसारं सामण्णं ॥ चार-पदं ३५. नो कप्पइ निग्गंथाण वा निग्गंथीण वा 'वासावासासु चारए"॥ ३६. कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत-गिम्हासु चारए । वेरज्ज-विरुद्धरज्ज-पदं ३७. नो कप्पइ निग्गंथाण वा निग्गंथीण वा बेरज्ज-विरुद्धरज्जंसि सज्ज गमणं सज्ज आगमणं सज्जं गमणागमणं करेत्तए। जो खल निग्गंथो वा निम्गंथी वा बेरज्ज-विरुद्धरज्जंसि सज्जं गमणं सज्जं आगमणं सज्ज गमणागमणं करेइ, करेंतं वा साइज्जइ, से दुहओ 'वि अइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ।। १. पडिबद्धाए सेज्जाए (क, ख, ग, जी, शु) ५. चरए (ग)। अग्रिमसूत्रेपि एवमेव । ६. वीइक्कममाणे (क, ख, ग, जी शु); विइक्क२. अविओसवित्ता अविओसविय (क, ग, जी ममाणे (पु); मलयगिरिणा "द्विधापि तीर्थकृतां शु); अविओसबित्ता अविओसवियावाहडे राज्ञश्च सम्बन्धिनीमाज्ञामतिक्रामन्' इति (ख)। व्याख्यातम् । अस्याधारेण 'दुहमओ वि अइक्क ममाणे' इति पाठः सम्भाव्यते, अर्थमीमांसयापि ४. वासावासासुं चरए (ग)। एष संगच्छते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38