Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Kappo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
चउत्थो उद्देसो
पायच्छित्त-पदं १. तओ' अणुग्घाइया' पण्णत्ता, तं जहा-'हत्थकम्मं करेमाणे, मेहुणं पडिसेवमाणे"
राईभोयणं भुंजमाणे ॥ २. तओ पारंचिया पण्णत्ता, तं जहा-दुठे पारंचिए, पमत्ते पारंचिए, अण्णमण्णं
करेमाणे पारंचिए । ३. तओ अणवट्टप्पा पण्णत्ता, तं जहा-साहम्मियाणं तेणियं करेमाणे, अण्णधम्मियाणं
तेणियं करेमाणे, हत्थादालं' दलमाणे ।। पठवज्जादि-अजोम्ग-पदं ४. तओ नो कप्पति पव्वावेत्तए, तं जहा-पंडए वाइए कीवे। ५. "तओ नो कप्पंति मुंडावेत्तर सिक्खावेत्तए उवट्ठावेत्तए संभुंजित्तए संवासित्तए', __'तं जहा-पंडए वाइए कीवे ।। अवायणिज-वायणिज्ज-पदं ६. तओ नो कप्पति वाइत्तए, तं जहा--अविणीए विगईपडिबद्धे अविओसवियपाहुडे ।। ७. तओ कप्पंति वाइत्तए, तं जहा--विणीए नो विगईपडिबद्ध विओस वियपाहुडे ॥ दुसण्णप्प-सुसण्णप्प-पदं
८. तओ दुसण्णप्पापण्णत्ता, तं जहा--दुठे मूढे वुग्गाहिए । १. अत: नवसङख्याङ्कानां सूत्राणां तुलनाय द्रष्टव्यं सूत्रे च तकारस्य दकारश्रुतिरार्षत्वात ठाणं ३।४७१-४७६ ।
(म); मलयगिरिवृत्ती पाठान्तरद्वयं सूचित२. अणुधातिमा (ठाणं ३१४७१)।
मस्ति- अथवा 'हत्यालंब' ति पाठः, यद्वा ३. मेहुणं पडिसेवमाणे हत्थकम्मं करेमाणे (क, 'अत्थादाणं दलमाणे' त्ति पाठः । हत्थातालं
ख); हत्थकम्मं करेमाणे मेहुणं सेवमाणे (ग)। (ठाणं ३१४७३)। ४. तेण्णं (जो, पु, शु) उभयत्रापि ।
७. सं० पाo-एवं। ५. परधम्मियाणं (क, ग)।
८. संवसित्तए (क, ख, ग, जी, शु) । ६. हत्थतालं (क, म); हत्थायालं (जी, शु); ६. दुस्सण्णप्पा (क, ख, जी, पु, शु)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38