Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 12
________________ 6666666666 (१९-२२) निरयावलि प. (१) कप्पिया काले [३] राया चेल्लणं दैवि दोच्वंपि तच्वंपि एवं वयासी- किं णं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जं णं तुमं अयमहं रहस्सीकरेसि ?, तते णं सा चेल्लणा, देवी सेणिएणं रन्ना दोच्चपि तच्वंपि एवं वृत्ता समाणी सेणियं रायं एवं वयासी णत्थि णं सामी ! से केति अट्ठे जस्स णं तुब्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-धन्नातो तातो अम्मयाओ जाव जाओ णं तुब्भं उदरवलिमंसेहिं सोल्लिएहि य जाव दोहलं विणेति, तते णं अहं सामी ! तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा जाव झियायामि, तते णं से सेणिए राया चेल्लणं देवि एवं वदासी-माणं तुमं देवाणुप्पिए! ओहय जाव झियायाहि, अहं णं तहा घत्तिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सतीतिकट्टु चिल्लणं देवि ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमधुरसस्सिरीयाहिं वहिं समासासेति, चिल्लणाए देवीए अंतियातो पडिनिक्खमत्ति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि य पारिणामियाहि य परिणामेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति, इमे य णं अभए कुमारे ण्हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति त्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव सेणिए राया तेणेव उवागच्छति त्ता सेणियं राय ओहय जाव झियायमाणं पासति त्ता एवं बदासी- अन्नया णं तातो! तुब्भे मम पासित्ता हट्ठजावहियया भवह, किन्नं तातो ! अज्ज तुब्भे ओहय जाव झियायह ?, तं जइ णं अहं तातो ! एयस्सट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयमट्ठ जहाभूतमवितहं असंदिद्धं परिकहेह जे (जा) णं अहं तस्स अट्ठस्स अंतगमणं करोमि, तत्ते णं से सेणिए राया अभयं कुमारं एवं वदासी - णत्थि णं पुत्ता ! से केइ अट्ठे जस्स णं तुमं अणरिहे संवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलीमंसेहिं सोल्लेहि य जाव दोहलं विणेति, तते णं सा चिल्लणा देवी तंसिं दोहलसि अविणिज्नमाणंसि सुक्का जाव झियाति, तते णं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव ठितिं वा अविंदमाणे ओहय जाव झियामि, तए णं से अभए कुमारे सेणियं रायं एवं वदासी मा णं तातो! तुब्भे ओहय जाव झियायह अहं णं तहा ज (घ) त्तिहामि जहा णं मम चुल्लमाउयाए चिल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सतीतिकट्टु सेणियं रायं ताहिं इट्ठाहिं जाव वग्गूहिं समासासेति त्ता जेणेव सए गिहे तेणेव उवागच्छइ त्ता अब्भिंतरए रहस्सितए ठाणिज्जे पुरिसे सद्दावेति त्ता एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! सूणातो अल्लं मंसं रूहिरं बत्थिपुडगं च गिण्हह, तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वृत्ता समाणा हट्ठ० करतल जाव पडिसुणेत्ता अभयस्स कुमारस् अंतियाओ पडिनिक्खमंति त्ता जेणेव सूणा तेणेव उवागच्छन्ति त्ता अल्लमंसं रूहिरं बत्थिपुडगं चा मिण्हंति त्ता जेणेव अभए कुमारे तेणेव उवागच्छंति ता करतल० तं अल्लमंसं रूहिरं बत्थिपुडगं च उवर्णेति, तते णं से अमष कुमारे तं अल्लमंसं रूहिरं कप्पणिकप्पियं करेति त्ता जेणेव सेणिए राया तेणेव उवा० त्ता सेणियं यं रहस्सिगयं सयणिज्जंसि उत्ताणयं नुवज्जावेति त्ता सेणियस्स उदरवलीसु तं अल्लमंसं रूहिरं विस्वेति त्ता बत्थिपुडएणं वेढेति त्ता सवंतीकरणं करेति त्ता चेल्लणं देवि उप्पिं पासादे अवलोयणकरगयं ठवावेति त्ता चेल्लणाए देवीए अहे सपक्खिं सपडिदिसिं सेणियं रायं सयणिज्जंसि उत्ताणगं निवज्जावेति, सेणियस्स रन्नो उदरवलिमंसाइं कप्पणिकप्पियाइं करेति त्ता सेयभायणंसि पक्खिवति, तते णं से सेणिए राया अलियमुच्छ्यिं करेति त्ता मुहुत्तंतरेणं अन्नमन्नेणं सद्धिं संलवमाणे चिट्ठति, तते णं से अभयकुमारे सेणियस्स रन्नो उदरवलिमंसाइं गिण्हेति त्ता जेणेव चिल्लणा देवी तेणेव उवागच्छइ त्ता चेल्लणाए देवीए उवणेति, तते णं सा चिल्लणा सेणियस्स रन्नो तेहिं उदरवलिमंसेहिं सोल्लेहिं जाव दोहलं विणेति, तते णं सा चिल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गब्र्भ सुहंसणं परिवहति ॥ १०॥ तते णं तीसे चेल्लणाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पज्जित्था - जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मम एयं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेति त्ता तं गब्भं बहूहिं ॐ श्री आगमगुणमंजूषा १२६४ U UA UA UA UA

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34