Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 4
________________ श्रध्यात्म सारः सटीका // 3 // RSSIOCROSAROKARORESCRECRACTICE श्रात्मानमधिकं मन्यते, विनाऽध्यात्ममन्यपाएिमत्यस्य वैयर्थ्य, अध्यात्मवतो दनमोहादिजयत्वं, उपजवानावः, कषाय प्रस्तावना. | विषयापारतत्र्य, कामचएमालकृतपीमापरिहारः, तृष्णावतीवेदः, हस्तादिचेष्टारूपविकारानावः, गुणरत्नप्राप्तिः, निरवधिरसलानः, दृष्टिनैमध्यं चोक्त्वाऽध्यात्मवर्जितशास्त्रस्य संसारवृद्धिकरत्वं प्रतिपादितम् / __अध्यात्मस्वरूपाधिकारे-शिष्यप्रश्नाध्यात्मशब्दस्यार्थः, चतुर्थगुणस्थानकादारज्य चतुर्दशगुणस्थानपर्यन्तमध्यात्म| सनावः, नवाजिनन्दिनोऽध्यात्म क्रियायाः प्रतिपक्ष्त्वं, नवाजिनन्दिनो लक्षणं, अध्यात्मगुणवृद्धिनिमित्ता क्रिया, उत्त रोत्तरक्रियाशुधित्वं, ज्ञानक्रिययोः शुद्धिः, निश्चयव्यवहारनयापेक्ष्याऽध्यात्मयोजना, व्याध्यात्मस्य नावाध्यात्महेतुत्वं, अध्यात्मदानयोग्यत्वं, अयोग्यस्य दाने हानिः, क्रियायास्त्रैविध्यं, व्यदीक्षाया अपि मोदावाप्तित्वं चेत्यादि सवि-12 स्तरं विस्तृतम् / ___ दम्नत्यागाधिकारे-दम्नस्य महानर्थकरत्वं, दम्नसनावे तपोव्रतादेवैफल्यं, दम्नस्य पुस्त्यजत्वं, दम्नवतोऽव्रतवृद्धिः, मोहस्य माहात्म्य, दम्जस्योपावकारिता, दम्नजीवनात्सुश्राध्यतायाः श्रेष्ठत्वं, निर्दम्जस्य गुणः, दम्नवतः कठिनकर्मबन्धः, दम्नत्यागोपदेशश्चेत्यादि प्ररूपितम् / जवस्वरूपचिन्ताधिकारे-संसारस्य जयङ्करसागरत्वाग्नित्वसूनास्थानत्वराक्षसत्वाटवीत्वमिथ्यारूपत्वबन्दिगृहत्वश्मशानतरुत्ववैषम्यसुखाजावत्वग्रीष्मकालत्वेन वर्णनं, संसारे स्वजनस्वार्थनिष्ठत्वं विश्वासघातित्वं ख्यादिकुटुम्बमोहेना

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 516