Book Title: Adhyatmasara Author(s): Yashovijay, Gambhirvijay Publisher: Jain Dharm Prasarak Sabha View full book textPage 9
________________ ALSEARCH धर्मास्तिकायत आकाशात्काखाच्च जिन्नता, अजीववर्णनं, व्यत्नावप्राणवर्णनं, पुण्यपापाच्यामात्मनः पृथक्त्वं, सुखरुखस्वरूपं, आत्मस्वरूपं, शब्दनयमतं, पर्यायास्तिकमतं, शजुसूत्रनयमतं, नैगमव्यवहारयोर्मतं, आश्रवसंवरान्यामात्मनो जिन्नत्वं, आत्मन एव जवमोक्ष्योर्हेतुत्वं, अतत्त्वज्ञानिनामनिमानफलं, आश्रवसंवरयोः स्वरूपं, निर्जरालणं, नावतपःस्वरूपं, बन्धलक्षणं, कर्मबन्धे ईश्वरस्याकाणरत्वं जीवस्य च कारणत्वं, मोदलणं, जावलिङ्गं, दिगम्बरमतखएमनं चेत्यादि व्याख्यातम् / जिनमतस्तुत्यधिकारे-जिनागमस्य समुषकहपवृक्षमेरुपर्वतसूर्यचन्डोपमया सर्वनयस्थानगुणेनापरानवनीयत्वगुणेन च स्तुतिः, स्वमतपरमतवादिनां चेष्टा, ग्रन्थकर्तृमानसस्य जिनागमे लीनत्वं, स्याफादरूपेण जिनागमस्य स्तुतिः, जिनमत षस्य फलं, जिनागमासक्तस्यान्यत्रारतित्वं चेत्यादि रचितम् / || श्रनुलवप्राप्त्यधिकारे-अनुवैकवेद्यरहस्यप्रादुर्जावः, चित्तस्य क्षिप्तमूढत्वादिपञ्चविधत्वं तवर्णनं तत्फलं च, विक्षि तमनसो विशेषत्वं तत्फलं च, बहिरात्मादिनेदाः, कर्तव्योपदेशश्चेत्याद्युपदिष्टम् / __ सञ्जनस्तुत्यधिकारे-सजानप्रार्थना, परोपकारवर्णनं, पुर्जनवर्णनं, खलसजनयोः परिणतिवैषम्यं, कविकृतौ प्राज्ञानामेवोत्सवत्वं स्वरूपबुद्धीनां त्वप्रमोदत्वं, अस्मात्प्रकरणात्सजनप्रमोदो उर्जनत्रासश्च, सतां यशोवर्णनं, कविजनेषु सजानर्जनयोरुपकारित्वं, सजानान् प्रति पुर्जनस्योपकारित्वं, सजानप्रार्थना, ग्रन्थकर्तृकृतस्वगुरुस्तुतिश्चेत्यादि निर्दिष्टम् / / अनेन दिग्दर्शनेनापि अध्यात्मज्ञान जिज्ञासवो ग्रन्थगौरवं कर्तुानित्वं च जोत्स्यन्त्येव / किंबहुना ? सर्वेष्वध्यात्मप्र BESSASSASSASSINGPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 516