Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 7
________________ Kbम्यक्त्वे सत्येवाहिंसादेः शुचत्वं, कपिलादिशास्त्रविहिताहिंसादिविचारः, तत्समताहिंसादिवर्णनं, बौद्धमतवर्णन तिद्विरोधश्च, एकान्तनित्यपक्षविचारस्तत्र च दूषणानि पूर्वोत्तरपदसहितं, एकान्तानित्यत्ववादस्तत्र च सपूर्वोत्तरपदं दूषAणानि, एकान्तनित्यानित्यपक्षयोः सत्यादीनामप्यसंजवः, स्याघादपहे सर्वेषां संनवः, अहिंसास्तुतिः, सम्यक्त्ववता कृताया अपि हिंसायाअहिंसात्वमन्यस्य चातयात्वं, हिंसाऽहिंसयोः फलं, जिनशासनस्य प्रामाण्यं चेत्यादि शासितम् / मिथ्यात्वत्यागाधिकारे-मिथ्यात्वपरिहारे सम्यक्त्वप्राप्तिः, मिथ्यात्वस्य नास्तित्वनित्यत्वादीनि षट् पदानि, मिथ्यात्वसंजवस्थानानि, निश्चयव्यवहारनययोः प्राधान्यविचारः, षट्पदमध्ये नास्तिकमतस्य सोपन्यासो निरासः, बौद्धमतवर्णनं, स्याहादस्वीकारोपदेशः, साडयमतविचारः, तत्र जगत्कर्तृत्ववादस्तन्निरासश्च, मोदानाववादविचारस्तत्खएमनं च, मोक्षाधिकारिजव्यत्ववर्णनं, कर्मपुजलवर्णनं, अनुमानेन मोक्षसिधिश्चेत्यादि सिद्धान्तितम् / असद्भहत्यागाधिकारे-कदाग्रहत्यागे सति मिथ्यात्वत्यागसंजवः, असदहिणोऽनर्थत्वं, तदाश्रयिणामप्यनर्थप्राप्तिः, तस्य कृष्णपदित्वं, असद्भहस्य कार्याणि उपदेशायोग्यत्वं क्रियाफल विनाशित्वं लाजहन्तृत्वं च, असदहिणः करनसादृश्यं काकसादृश्यं च, तस्य सूत्रार्थदानेऽयोग्यत्वं, असदहिणि गुणा अपि दोषतां यान्ति, तेन सह मैत्रीकरणेऽनर्थत्वप्राप्तिश्चेत्यादि प्रतिपादितम् / __ योगाधिकारे-कर्मज्ञानदेन योगस्य दैविध्यं, कर्मयोगस्य स्वरूपं, ज्ञानयोगस्य स्वरूपं, अप्रमत्तसाधूनां क्रियाकरणानियतत्वं, असङ्गक्रियाफलं, पिशाचस्य कुलवध्वाश्च दृष्टान्तेन क्रियाकरणस्य गुणहेतुत्वं, ज्ञानयुक्तक्रियाया मोदहेतुत्वं,

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 516