Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ प्रथमप्रबंध: अध्यात्म सार: सटीक स्वरूपचिन्तनाधिकारश्चतुर्थः / सम्यग्नावितनवस्वरूपस्य वैराग्यमुत्पद्यत इति दितीये प्रबन्धे पत्रिंशता श्लोकैर्वैराग्यसंजवः प्रथमोऽधिकारः / वैराग्यवनिर्वैराग्यनेदा झेया इति चतुश्चत्वारिंशता श्लोकैर्वैराग्यजेदाधिकारो दितीयः / विज्ञा तवैराग्यजेदेन वैराग्यविषयो ज्ञेय इति षड्विंशत्या श्लोकैवैराग्यविषयाधिकारस्तृतीयः / विज्ञातवैराग्यविषयैर्ममतात्यागो विधेय इति तृतीयप्रबन्धे सप्तविंशत्या श्लोकैर्ममतात्यागाधिकारः प्रथमः। ममतात्यागे सति समता नवतीत्यष्टाविंशत्या श्लोकैः समताधिकारो वितीयः / समतावतां सदनुष्ठानं नवतीति एकोनचत्वारिंशता श्लोकः सदनुष्ठानाधिकारस्तृतीयः। सदनुष्ठानान्मनःशुधिर्नवतीति पाविंशत्या श्लोकैर्मन शुद्ध्यधिकारश्चतुर्थः / मनःशुद्धिः सम्यक्त्ववतामेव सफला नवतीति चतुर्थप्रबन्धेऽष्टपञ्चाशता श्लोकैः सम्यक्त्वाधिकारः प्रथमः / सम्यक्त्वप्राप्तिर्मिथ्यात्वत्यागानवतीत्येकोननवत्या श्लोकैमिथ्यात्वत्यागाधिकारो वितीयः। मिथ्यात्वत्यागोऽप्यसहपरिहत्या स्यादिति एकविंशत्या श्लोकैरसगृहत्यागाधिकारस्तृतीयः / असद्हे त्यक्ते सति योगाधिकारी नवतीति पञ्चमप्रबन्धे त्र्यशीतिश्लोकोंगाधिकारः प्रथमः / योगाधिकारिणां शुलध्यानं जवतीति चतुरशीतिश्लोकैानाधिकारो वितीयः। ध्यानिनो ध्यानं स्तुवन्तीति चतुर्दशनिः श्लोकै ानस्तुत्यधिकारस्तृतीयः। ध्यानं स्तुवनिरात्मनिश्चयो विधीयत इति षष्ठे प्रबन्धे पश्चनवत्युत्तरशतश्लोकैरात्मनिश्चयाधिकारः प्रथमः। आत्मनिश्चयवति जिनमतस्तुतिः प्रवर्तत इति पञ्चदशनिः श्लोकैर्जिनमतस्तुत्यधिकारो वितीयः। जातं स्तुवतामनुलवो जवतीति सप्तमप्रबन्धे त्रिचत्वारिंशच्छोकैरनुनवाधिकारः प्रथमः। अनुजववान् सज्जनं स्तोतीति |

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 516