Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 17
________________ CORRECORAKAR - जगदानन्दनः स्वामी जयति ज्ञातनन्दनः। उपजीवन्ति यहाचमद्यापि विबुधाः सुधाम् // 5 // जगदानन्दन इति-ज्ञातनन्दनो ज्ञातो ज्ञातवंश्यः प्रसिद्यो वा सिद्धार्थो नृपस्तस्य नन्दनः पुत्रो यः स तथा / स्वमैश्वर्य तुंक्त इति स्वामी सकलसत्त्वनायकः / जयति सर्वोपरि वर्तते / स कः? जगदानन्दनो जगत्रिनुवनवर्तिनव्यजन वृन्दमानन्दयति यथावस्थितसकलवस्तुस्वरूपदर्शनेन सकलसंशयविच्छेदाच्च सहर्ष करोति यः स तथा / यघाचं यस्या३ गमवाणीं / सुधां पीयूषं / विबुधा देवा विशिष्टपंमिता अपि / अद्याप्यधुनातनकालं यावत् / उपजीवन्ति उपजीविकया| श्राश्रयन्ति सेवन्त इत्यर्थः॥५॥ एतानन्यानपिजिनान्नमस्कृत्य गुरूनपि / अध्यात्मसारमधना प्रकटीकर्तुमत्सहे॥६॥ एतानिति-एतानुक्तपूर्वान् पलादीन् / अन्यानपि अजितादीन् जिनान् तीर्थकृतः / नमस्कृत्य नमस्कार विधाय / गुरूनपि धर्मोपदेशदायकादीन् नमस्कृत्य / अधुना इदानीं। अध्यात्मसारं आत्मानमधिकृत्य नवतीत्यध्यात्म शुधात्मस्वरूपश्रवणमनननिदिध्यासनरूपमिति यावत् / तस्य यः सारः परमार्थस्तं / प्रकटीकर्तुं स्फुटीकर्तुं / उत्सहे सोद्यमोऽस्मीत्यर्थः। अनेन श्लोकेनानिधेयसूचा कृता / तच्चानिधेयं करिष्यमाणाध्यात्मसाररूपं / संबन्धप्रयोजने च सुधीनिः स्वयमेवान्यूह्ये // 6 // नमस्कारानन्तरसूचितमभिधेयमेव शास्त्रमहिमधारा प्रपश्चयति शास्त्रात्परिचितां सम्यक संप्रदायाच्च धीमताम् / इहानुनवयोगाच्च प्रक्रियां कामपि ब्रुवे COMICROCOM

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 516