Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 6
________________ अध्यात्मसारः सटीका HARSSESASARAKAR वृत्तिः, ममत्वेनेहपरलोकपुःखावाप्तिः, ममतान्धत्वस्य वैलक्षण्यं, आत्मपुजलयोर्नेदः, तत्त्वजिज्ञासास्वरूपं, ममतात्यागो-|| |प्रस्तावना पायश्चेत्यादि दर्शितम् / __समतास्वीकाराधिकारे-समतायां ममतात्यागस्य कारणत्वं, समताखवणं, समतोत्पत्तिप्रकारः, समतायाः फलं, समतायाः कर्मनिर्जरां प्रति हेतुत्वं, अन्यदर्शनिनामपि समातायाः फलं, समताया शानकारणत्वं, समताऽजावे चारित्राला वोऽन्यफलानावश्च, समताप्रजावश्चेत्याद्युक्तम् / - सदनुष्ठानाधिकारे-विशुधानुष्ठानं प्रति समतायाः कारणत्वं, विषगरान्योऽन्यानुष्ठानतत्वमृतनामकं पञ्चप्रकारमनुष्ठानं, तत्राद्ययस्य व्याख्यानं तत्त्यागाईत्वं च, अन्योऽन्यानुष्ठान, श्रोघसंझालोकसंझयोर्खदणं, अन्योऽन्यानुष्ठानस्य परिहार्यत्वं तत्फलं, तक्षेत्वनुष्ठानं, चरमावर्तकालवर्णनं, अमृतानुष्ठानवर्णनं सलक्षणं, चरमानुष्ठानधिकस्य साधुत्वं, तत्रापि |पञ्चमस्य श्रेष्ठत्वं, श्राद्यत्रयस्यासाधुत्वं, सदनुष्ठानच्यस्येवाप्रवृत्त्यादिनेदचतुष्टयम् , श्वादेः फलप्रजाववर्णनं, श्वादियोद्र गरहितानां सूत्राद्यध्ययनेऽयोग्यत्वं चेत्यादि प्रोक्तम् / / ___ मन शुद्ध्यधिकारे-मनःशुझेरावश्यकता, रागादिदोषोत्पादने मनस एव कारणत्वं, मनसः कपित्वेन वर्णनं, मनोऽश्वस्यावशवर्तित्वं, मनसः पवनरूपकं, एवं हस्त्यग्निरूपकत्वेन मनोऽनियन्त्रितत्वं, मनसोऽनिग्रहेऽनर्थत्वप्राप्तिः, मनःशुधेरेव // 3 // लं प्रति कारणत्वं, मन शुधेर्माहात्म्य, मनःशुन्युपायश्चेत्यादि निगदितम् / यक्त्वप्रात्यधिकारे-सम्यक्त्वं विना मनःशुकर्मोहगर्जता, शुक्रियाया श्रपि विफलत्वं, धर्मकृत्यस्य सारः सम्य

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 516