Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ // प्रस्तावना॥ WERA%AA%* विदांकुर्वन्तु सन्तोऽध्यात्मरसास्वादलोलुपाः। इह खट्वध्यात्मरसिकानां मनःप्रीतये परोपकारपरायणान्तःकरणैः श्रीमद्यशोविजयाख्यैर्वाराणसीविषजनविजयार्जितोपाध्यायपदालङ्कृतैरयमध्यात्मसारनामा ग्रन्यो ग्रथितः। पूज्यपादा श्मे कदा कां नूमि स्वजन्मना पावितवन्तः काँस्काँश्च ग्रन्यान्निर्मापितवन्तो जव्यजनोपकारायेत्यादिसर्व तच्चरितमस्मत्प्रकटितश्रीयशोविजयग्रन्थमालायां सप्रपञ्चं प्रप|श्चितमिति नेह प्रपञ्चयतेऽस्मानिः पुनरुक्तिलीरुनिः। अध्यात्मविषये पूज्यपादानां कीहगात्मनैमध्यमासीदिति तत्कृतिरेवेयं स्वानुनवप्रतिपादिका कथयति, ययाऽज्यस्तया साद्यन्तया जव्यानां निःशङ्कमात्मज्ञानं जवति सा यदि हृदयस्था किं न करोति? __ ग्रन्थेऽत्र प्रबन्धसप्तकं प्रतिबर्ष प्रतिनाशालिन्जिः। तच्चानुक्रमेण चतुस्त्रिचतुस्त्रित्रिनिधिसङ्ख्याकेनाधिकारसन्दर्जेण संदृब्धं / प्रत्यधिकारं च विषयानुक्रमष्टीकाकाररेव ग्रन्थारम्ने सहेतुकं व्याख्यातः, अस्मानिरपि प्रस्तावनाप्रान्ते विषयानुक्रममारा संक्षिष्य दर्शितः, तथापि वाचकवृन्दज्ञानार्थ किञ्चिविस्तर्यते अध्यात्ममाहात्म्याधिकारे-लोगिनां कामिनीगीतमिव योगिनामध्यात्मरससुन्दरं काव्यं प्रीतिकर, किं चाध्यात्मशाद स्त्रास्वादसुखोदधेः पुरः कान्तारससुधास्वादसुखं बिन्छसदृशमेव, अध्यात्मोन्नवसन्तोषेण योगी नरेन्सुरेन्जादिन्योऽपि &% % % %

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 516