Book Title: Adhar Abhishek Vidhi
Author(s): Vajrasenvijay
Publisher: Halar Tirth Aradhana Dham

View full book text
Previous | Next

Page 18
________________ ૧૭ “ॐ हाँ ह्रीं परम अर्हते उपलोटाद्यष्टकवर्गेण स्नापयामीति स्वाहा” ॥ इति षष्ठस्नात्रम् ॥ अभिषे! : ७ सातमुं (द्वितीयाष्टकवर्ग ) स्नात्र (૭) પતંજારી વિo આઠ વસ્તુઓનું ચૂર્ણ કરી કળશ ભરવાના પાણીમાં નાખવું ‘નમોડર્હત્' કહી નીચેનો શ્લોક બોલવો. नानाकुष्ठाद्योषधि-सन्मिश्रे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मिश्रं, कर्मोघं हन्तु भव्यानाम् ||१|| पतञ्जारी विदारी च, कर्चूरः कच्चुरी नखः । ककोडी क्षीरकन्दश्च, मुसलैः स्नापयाम्यहम् ॥२॥ भावार्थ :- पतंभरी-डंडोडी-क्षीरह, विहारी ६, ड्युरो, કપૂર, નખલા, મુસલી વિ. આઠ જાતના વિશિષ્ટ ચૂર્ણવડે સાતમો અભિષેક કરાય છે. “ ॐ हाँ ह्रीं परम अर्हते पतञ्जार्यष्टकवर्गेण स्नापयामीति ॥ इति सप्तमस्नात्रम् ॥ अलिषे : ८ स्वाहा " आठमुं (सर्दोषधि) स्नात्र (૮) પ્રિયંગુ વિ૦ ૩૩ ઔષધિઓનું ચૂર્ણ કરી કળશ ભરવાના પાણીમાં નાખવું ‘નમોડર્હત્' કહી નીચેનો શ્લોક બોલવો. प्रियङ्गुवच्छ - कंकेली, रसालादि - तरूद्भवैः । पल्लवैः पत्रभल्लात, एलची - तजसत्फलैः || १ || Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34