Book Title: Adhar Abhishek Vidhi
Author(s): Vajrasenvijay
Publisher: Halar Tirth Aradhana Dham

View full book text
Previous | Next

Page 27
________________ ૨૬ में प्रभारी डीने यंद्रहशन ४२॥4g. (४) सूर्यशनमंत्र આ પ્રમાણે છે .. ॐ अहँ सूर्योऽसि, दिनकरोऽसि, सहस्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, वितत विमानोऽसि, तेजोमयोऽसि, अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्माऽसि, चक्रबान्धवोऽसि, नमस्ते भगवन् ! प्रसीदास्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरुकुरु, सन्निहितो भवभव, श्रीसूर्याय नमः । ॐ अर्ह । , सर्वसुरासुरवन्धः, कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्चक्षु-र्मङ्गलदस्ते सपुत्राया: ॥१॥ એ પ્રમાણે સૂર્યદર્શન કરાવવું अमिषे: १६ सोलमुं (तीर्थोदक) स्नात्र (૧) ગંગા આદિ એકસો આઠ તીર્થોનાં પાણી કળશમાં નાખી 'नमोऽई' 580 नीनो दो गोलपो. जलधि-नदी-द्रहकुण्डेषु, यानि-तीर्थोदकानि शुद्धानि । तैर्मन्त्र-संस्कृतैरिह, बिम्बं स्नपयामि सिद्ध्यर्थम् ॥१॥ नाकनदी-नदविहितैः, पयोभि-रम्भोज-रेणुभिः सुभगैः । श्रीमज्जिनेन्द्रपादौ, समर्चयेत्सर्व-शान्त्यर्थम् ॥२॥ ભાવાર્થ - ગંગા-સિંધૂ આદિ ૧૦૮ તીર્થોનાં, નદીઓના પાણી ભેગા કરીને આ અભિષેક થાય છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34