Book Title: Abhinav Hem Laghu Prakriya Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 131
________________ અભિનવ લઘુપ્રક્રિયા डायये: म. गमयिष्यते गमयिष्येते गमयिष्यन्ते डाययते डाययेते डायन्ते गमयिष्यसे गमयिष्येथे गमयिष्यध्वे डाययसे डाययेथे डाययध्वे गमयिष्ये गमयिष्यावहे गमयि यामहे डायये डाययावहे डायगामहे अगमयिष्यत अगमयिष्येताम् अगमयिष्यन्त डाययेत डाययेयाताम् डाययेरन् अगमयिष्यथाः अगमयिष्येथाम् अगमयिष्यध्वम् डाययेथाः डाययेयाथाम् डाययेध्वम् अगमयिष्ये अगमयिष्यावहि अगमयिष्यामहि डाययेय डाययेवहिं डाययेमहि 588 डीड्: [डी] विहायसां गतौ डाययताम् डाययेताम् डाययन्ताम् डाययति डाययन डाययन्ति डाययेथाम् डाययध्वम् डाययतः डायरी डाययसि डागयामहै डाययावहै डाययथ: डाययथ डाययामि डाययाव: डाययाम: अडाययत __अडाययेताम् अडाययन्त डाययेत् डाययेताम् डाययेयुः अडाययथा: अडाययेथाम् अडाययध्वम् डाययेतम डाययेत अडायये अडाययावहि अडाययामहि डाययेथम् डाययेम भ. अडीडयत ___ अडीडयेताम् अडीडयन्त अडीडयथाः अडीडयेथाम् अडीडयध्वम् डाययत/डायथतात् डाययताम डाययन्तु डायय/ , अडीडये अडीडयावहि अडीडयामहि डाययतम् डाययत डाययानि डाययाव डाययाम डाययाञ्चक्र डाययाञ्चक्राते डाययाञ्चक्रिरे अडाययत् अडाययताम् डाययाञ्चकृषे डाययाञ्चक्राये डाययाञ्चकृद्धवे अडाययन् डायायाञ्चके डाययाञ्चकृवहे डायमाञ्चकृमहे अडायथः अडाययतम् अडाययत अडाययम् अडाययाव डाययाम्बभूव डाययामास अडाययाम डायथिषीष्ट अडीडयत् डायधिषीथास्ताम् डाययिषीरन् मा. अडीडयताम् अडीडयन् अडीडयः अडीडयतम अडीडयत डाययिषीष्ठाः डाथिषीयास्थाम् डाययिषीढ्वम्-श्वम् अडीडयम् अडीडयाव अडीडयाम डाययिषीया डाययिषीवहि डाययिषीमहि डाययितारौ डाययितारः डाययाञ्चकार डाययाञ्चक्रतुः डाययाञ्चकु: डाययितासे डाययितासाथे डाययिताचे डाययाञ्चकर्थ डाययाञ्चक्रथुः डाययाञ्चक डाययिताहे डाययितास्वहे डायतास्महे डाययाञ्चकार/चकर डाययाञ्चकृव डाययाञ्चकुम डाययाम्बभूव डाययिष्यते डाययिष्येते डाययिष्यन्ते डाययामास डाययिष्यसे डाययिष्येथे डाययिष्यध्वे डाय्या डाय्यास्ताम डाय्यासुः डाययिष्ये डाययिष्यावहे डाययिष्यामहे डाय्यास्तम् डाय्यास्त डाय्यासम् डाय्यास्व अडाययिष्यत अडाययिष्येताम अडाययिष्यन्त डायोस्म म. डाययिता डाययितारी डाययितार: अडाययि यथाः अड्राथयिष्येथाम् अडाययिष्यध्वम् डाययितासि डाययितास्थः डाययितास्थ अडाययिष्ये अडाययिष्यावहि अड्राययिष्यामहि डाययितास्वः डाययितास्म: 661 भाजि [भ्राजू ] दीप्तौ भ. डाययिष्यति डाययिष्यतः डाययिष्यन्ति व. भ्राजयति भ्राजयतः भ्राजयन्ति डाययिष्यसि डाययिष्यथः डाययि यथ । মালস্তি भ्राजयथ: भ्राजयथ डाययिष्यामि डाययिष्याव: डाययिष्यामः भ्राज्यामि भ्राजयावः भ्राजयामः अडाययिष्यत् अडाययिष्यताम् अडाययिष्यन् | म. भ्राजयेत् भ्राजयेताम् भाजयेयुः अडाययिष्यः अडाययिष्यतम् अडाययिष्यत भ्राजयः भ्राजयेतम् भ्राजयेत अडाययिष्यम् अडाययिष्याव अडययिष्याम । म्राजयेथम् भ्राजयेव भ्राजयेम डाययिता डाय्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254