Book Title: Abhinav Hem Laghu Prakriya Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 229
________________ Jain Education International સે, અનિદ્ વે વિભાગીકરણ યંત્ર धातु २१४ धातु स्वरान्ताः स्वरान्ताः व्यञ्जनान्ताः अनेकस्वराः एकम्वरा. एकस्वराः अनेकस्वराः सेद. सेदः सेदः अनिदः वेदः अनुस्वारेतः धू औदितः सेदः अनिट्ः अनुस्वारेत इमे वेदः औदित इमे स्व, सू, (गण-२, ४) ॥ For Private & Personal Use Only श्वि, श्रि, डी, शी, यु (गण-२), रु (गण २), क्षु, वणु, नु, स्नु, वृ, ऊकारान्ता ऋकारान्ता युगादयश्च ॥ शक [कान्तः-१] । बच्, विंचू, रिच, पचू, सिच, मुच् । [चान्ताः -६]। प्रच्छ् [छान्त -१] | अस्ज, मस्ज् , भुज , युज , यज्, स्व , रञ्जू , रुज् , निजू, विज् (गण-३), सङ्ग् , मज्, भजू, सृज, त्यजू [जान्ताः-१५] । स्कन्द, विद् (गण-४, ६, ७), नुद्, स्विद् (गण-४), शद्, सद्, भिद् , छिद् , तुद्, अद्, पद्, हद्, खिद्, क्षुद् [दान्ताः -१४] । राध्, साध्, शुध् , युध्, ६५, बन्धु बुध् (गण-४), रुच् ध् क्षुध् , सिध् [धान्ता -११] । हन् मन् . (गण ४ [नान्तौः -२]। आप पू शप् , क्षिप् छुप् लुपू (गण ६) सृप लिप् , पप्, स्वप् [पान्ता.-१०]। य . रभू लम् . भान्ताः -३]। यम् रम् नम् गम् [मान्ताः ४] कुश् लिश् . रुरू रिशू दिश दंशू स्पृश् मृश् विश् , दृश् [शान्ताः-१०]। शिष् गण -७) शुष् . विष् पिष् विष् गण-३), कृष् तुष् दुष् पुष् (गण ·४) लिखु गण-४) द्विष् [षान्ताः-११]। घम् , वसू (राण-४) [सान्तौ -२] । रह लुह रिह दिह दुहू लिह मिह बह नह (गण-४), दह [हान्ताः-१०] || || व्यञ्जनानन्तानिधातूनां सकला संख्या- १.०॥ वश्च [चान्तः-१] । मृजू (गण २, १.), भञ्ज्, अ , तञ्जू [जान्ताः-४] । स्यन्द्, क्लिद दान्तौ-२]। रध् , षिध् [धान्तौ-२]। तृप, दृप् , पू, कर , गुपू [पान्ताः -५] । क्षम् [मान्त -१] । नश् , अशू क्लिश् [शान्ताः ३]। | तक्ष, त्वक्ष [षान्ताः-३]। | मुहू, द्रुह, स्नुह, स्निहू, गुह, गाहू, ग्लहू, बृह, तृह, तह, स्तृह हान्ता-११] ॥ ॥ सर्गे-३२॥ सूचना-अस्मिन् यन्त्रे स्थरान्तविभागे एकस्वर ये घातवा न दर्शितास्तेऽनिटो वेदितम्याः, न्यञ्जनान्तविभागे तु ये धातवा न दर्शितास्ते सेटो वेदितव्या इति ।। અભિનવ લઘુપ્રક્રિયા www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254