Book Title: Abhinav Hem Laghu Prakriya Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 143
________________ ૧૨૮ स. प. घ भ. प. भा. N. 4. किं. व. स. प घटयेत् घटये: घटयेयम् घटयन / घटयतात् घय्यताम् घटयतम् घटयाव घटय घटयानि अपय्यत अघटयः अपश्यम् पट • जीघर: अजीपरम् " घटयाम्बभूव घटयात् घटया: घटयते घटयसे घटये घटताम् घटतम् घटयेव घटयेत घटयेथाः पटयेय घटाम घटयाञ्चकार घटयाञ्चक्रतुः घटयाञ्चक्रुः घटयाञ्चकर्य घटपाञ्चक्रथुः घटयाञ्चक्र घटयाञ्चकार/चकर घटपावरूप पटयाञ्चक्रम घटयामास घटयासम् घटयिता पटथितासि येतास्थः घटवितास्मि घटयितास्वः घटयताम् घटयस्व घटये Jain Education International अम अजीपट अजीपा अघटयतान् अघटघन् अघटपतम् अघटयत अघटयाव अघश्याम जीघटन् घटवेयुः घट येत घटयेम घटविष्यति घटविष्यतः घटविष्यन्ति भविष्यसि घटविष्ययः घटयिष्यथ घटयिष्यामि घटयिष्यावः घटयिष्यामः अपवित् अपटयिष्यताम् भ्रष्ट विष्वन अपटयिष्यः भघटयिष्यतम् अपटयिष्यत अधयिष्यम् अपटयिष्याव घटविण्याम घटयन्तु घटयत घटग्राम घटवास्ताम् घटषासुः घटयास्तम् घटयास्त घटयास्व घटयास्म घाटयितारौ घटयितार: घटयितास्थ घटयितास्मः भट येते घट येथे घटयावहे अजीपट घटयेताम् पटवेथाम् घटयावहै घटयन्ते घटयध्वे घटयामहे पटाम टयेरन् घटयेयाथाम् घटयेध्वम् घटयेवहि घटयेमहि घटयन्ताम् घटयध्वम घटयामहे घ. भ. मा. 4. व. 8. प. ह्य म. अघटयत अघटयथाः भष्टये भजीपट अजीघटथाः अजी टे घटयाञ्चक्रे भटपाञ्चकृषे घटवाञ्चक्रे घटपाम्बभूव भट पीय घट येषीष्ठाः घटवितीय घटयता घटयिता से भविता घट येते विष्यसे पयिष्ये स्वापयति स्वापयसि स्वापयामि स्वापयेत् स्वापयेः અભિનવ સંપ્રક્રિયા अघटताम् 35 अस्वापयम् असू चुपत् असू षुपः असू पम् For Private & Personal Use Only पटवेषाम् अघटयावहि अघटयिष्येताम् अघटयिष्यन्त अघटविष्यत अध्टविष्यथाः मघटयिष्येथाम् अघटयिष्यध्वम् अपटविध्ये भविष्यावहि घट यामहि अजीपटेताम् अनीपटन्त अजीपटेथाम् अजीपटध्वम् अजीघटावहि अजीवट महि 1088 प [ स्वप्] शये । पाञ्चहाते घटयाञ्चकिरे घटयाञ्चक्राये घटयाञ्चकृदवे घटयाञ्चकुप भटयाञ्चक्रमदे घटयामास घटयिषीयास्ताम् घटयिषीरन् पटयियास्थामुपविषवम् यी बहि घटयिषी महि घटवितारा घरविता घटवितास्महे घटयिष्येते पटयिष्यन्ते घटयिष्यध्वे घट येष्येथे घटविण्याब घटविष्यामदे घटवतारी घट येता साथे घट येता स्वहै अघटयन्त अघटयध्वम् अघटया महि स्वापयतः स्वापयन्ति स्वापयथः स्वापयेयम् स्वापयतु / स्वापयतात् स्वापयताम् स्वापयन्तु स्वापय/ स्वापयतम् स्वापयत स्वापवान स्वापयाव स्वाभ्याम अस्वापयन् भरखापयः स्वापयथ स्वापथामः स्वापयेयुः स्वापयेत स्वापयेत स्वापयेव स्वापयेम स्वापयावः स्वापयेताम् अस्वापयताम् अश्वापयन् अस्वापयतम् अस्वापयत अस्वापयाव अस्वापयाम असूपताम् असू पुस्तम् असू षुपाव असू पुपन् अस् पत असू षुपाम www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254