Book Title: Abhinav Hem Laghu Prakriya Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
કૃન્ત માલા
કુન્ત પ્રકાર
[1] हम लू है. [२] और
[2] संघट
[४] त्वथ है. [4] ५.४र्तरि लू
[1]
333 3203
[७] ि [८] भविष्य तरि
[4]
"
[1]
[11] विद्यार्थी है.
"
11
[१४] सुयम
[१५]
मम भविष्यमाणन्
हे
भाविष्यमाणम्
[18]
[१७] वित. है.
[1]
[१७] म [२०] आर्थ
[1]
„
[2]
[२४] शीझाद्यथ* ४
2
(५) अस्
भूनः
भूतवान्
भूत्वा
भवितुम्
बभूवान्
बभूवानम्
भविष्यन्
Jain Education International
भवितव्यम्
भवनीयम्
भाग्यम् /
भव्यम्
भावक:
भविता
भवः
सन्
भूयमानम् भवः / भावः
भूति:
भवनम
भविष्णुः भूष्णु / भावुकः
(१) उद्+इ
उदितः
उदितवान्
उदित्य
उदे तुम्
उदीयिवान्
-
उदीयानम्
उन्
उदायक:
उदेता
उदेष्यमाणम् अध्येष्यमाणम्
उदायिष्यमाणम्
उदयः
उदयन
उदतव्यम् अध्येयम्
उदयनीयम्
अध्ययनीम्
उदेम्
अध्येयम्
-
(७) अधि + इंक
अधीतः
अधीतवान्
अधीत्य
उदीयमानम्
उदयः
उदितिः
अध्येतुम्
अधीयिवान
उदयन
उदेता
अधीयानम्
अध्येष्यम्
अध्यायकः
अध्येत
अध्ययः
अधियन् / अधीयन
अधीयमानम्
अध्याय:
अधीति:
अध्ययनम्
व्यध्येता
(८) अधि + इ ङक् (८) इण्कू
अधीतः
इतः
अधीतवान्
इतवान्
अधीत्य
इत्वा
एतुम्
ईथिवान
अध्येतुम्
अधीवन:
अधीयान:
अध्येष्यमानः
अध्येष्यमाणः
For Private & Personal Use Only
अध्येतव्यम्
अध्ययनीयम्
अध्येयम्
अध्यायकः
अध्येता
अध्पयः
अधीयान:
अधीयमानः
अधीत्
अधीति:
अध्ययनम्
अध्येता
ईयानम्
एप्यन्
एष्यमाणः
एव्यम्
अयनीयम्
इत्यम् - एयम्
आयकः
एता
अयः
यन्
॥ अर्हम् ॥
પરિશિષ્ટ : ધાતુ અને પ્રત્યયના અનુબંધનું ફળ – વિવેચન સહિત
૧૯
ईमानम्
अथ: / इत्या
इति
अयनम्
एता
अय / इत्वरः
अनुभ धनी व्याख्या- 'अनुबध्यंते कार्यार्थे संबध्यते इत्यनुबन्धः मे व्युत्पत्यर्थ ने अनुसारे અમુક કા* માટે જે ચેોજાય - જોઢય તે અનુબંધ અર્થાત્ ઉદેય અવસ્થામાં જે આપેલ હોય છતાં પ્રચામ અવસ્થામા જે ન દેખાતા હૈય તે અનુબંધ કહેવાય છે
अकार अकाररूप अवर्ण संधी के प्रथम हा तेभ्यारणमा भावे अर्थात् अकार अनुबंध सुमहारी उभ्यारण भाटे लगते है तक (तक् ) हसने ॥
પ્રત્યયની આદિમાં इद् प्रत्ययना निषेध यावे मां बता ना हारना निषेत्र प्रत्यय पर छा इट्न निषेधवारी हूर्णः बेमन
आकार ते त ने क्तत्रतु तुनी
अर्थात् आकार छमडे - हुछ हूछू ) कौटिल्ये' मे पातु क्त कातु हूर्णवान् प्रयोग सिद्ध था.
www.jainelibrary.org
Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254