SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ કૃન્ત માલા કુન્ત પ્રકાર [1] हम लू है. [२] और [2] संघट [४] त्वथ है. [4] ५.४र्तरि लू [1] 333 3203 [७] ि [८] भविष्य तरि [4] " [1] [11] विद्यार्थी है. " 11 [१४] सुयम [१५] मम भविष्यमाणन् हे भाविष्यमाणम् [18] [१७] वित. है. [1] [१७] म [२०] आर्थ [1] „ [2] [२४] शीझाद्यथ* ४ 2 (५) अस् भूनः भूतवान् भूत्वा भवितुम् बभूवान् बभूवानम् भविष्यन् Jain Education International भवितव्यम् भवनीयम् भाग्यम् / भव्यम् भावक: भविता भवः सन् भूयमानम् भवः / भावः भूति: भवनम भविष्णुः भूष्णु / भावुकः (१) उद्+इ उदितः उदितवान् उदित्य उदे तुम् उदीयिवान् - उदीयानम् उन् उदायक: उदेता उदेष्यमाणम् अध्येष्यमाणम् उदायिष्यमाणम् उदयः उदयन उदतव्यम् अध्येयम् उदयनीयम् अध्ययनीम् उदेम् अध्येयम् - (७) अधि + इंक अधीतः अधीतवान् अधीत्य उदीयमानम् उदयः उदितिः अध्येतुम् अधीयिवान उदयन उदेता अधीयानम् अध्येष्यम् अध्यायकः अध्येत अध्ययः अधियन् / अधीयन अधीयमानम् अध्याय: अधीति: अध्ययनम् व्यध्येता (८) अधि + इ ङक् (८) इण्कू अधीतः इतः अधीतवान् इतवान् अधीत्य इत्वा एतुम् ईथिवान अध्येतुम् अधीवन: अधीयान: अध्येष्यमानः अध्येष्यमाणः For Private & Personal Use Only अध्येतव्यम् अध्ययनीयम् अध्येयम् अध्यायकः अध्येता अध्पयः अधीयान: अधीयमानः अधीत् अधीति: अध्ययनम् अध्येता ईयानम् एप्यन् एष्यमाणः एव्यम् अयनीयम् इत्यम् - एयम् आयकः एता अयः यन् ॥ अर्हम् ॥ પરિશિષ્ટ : ધાતુ અને પ્રત્યયના અનુબંધનું ફળ – વિવેચન સહિત ૧૯ ईमानम् अथ: / इत्या इति अयनम् एता अय / इत्वरः अनुभ धनी व्याख्या- 'अनुबध्यंते कार्यार्थे संबध्यते इत्यनुबन्धः मे व्युत्पत्यर्थ ने अनुसारे અમુક કા* માટે જે ચેોજાય - જોઢય તે અનુબંધ અર્થાત્ ઉદેય અવસ્થામાં જે આપેલ હોય છતાં પ્રચામ અવસ્થામા જે ન દેખાતા હૈય તે અનુબંધ કહેવાય છે अकार अकाररूप अवर्ण संधी के प्रथम हा तेभ्यारणमा भावे अर्थात् अकार अनुबंध सुमहारी उभ्यारण भाटे लगते है तक (तक् ) हसने ॥ પ્રત્યયની આદિમાં इद् प्रत्ययना निषेध यावे मां बता ना हारना निषेत्र प्रत्यय पर छा इट्न निषेधवारी हूर्णः बेमन आकार ते त ने क्तत्रतु तुनी अर्थात् आकार छमडे - हुछ हूछू ) कौटिल्ये' मे पातु क्त कातु हूर्णवान् प्रयोग सिद्ध था. www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy