Book Title: Abhinav Hem Laghu Prakriya Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
કૃદન્ત માલા
કૃદન્ત પ્રકાર
[1] [२] शि
[3] सं
COOCZE ZZZZZ 2222222
[४] त्वथ [૫] પરિ ભૂ ફૅ
शिलू..
11
[] [७] ... [८] भविष्य तरि
[2] [10] [११] विद्यथ है.
..
"
६ ऊ
[12]
[1a] [१४] सुन्य
[24]
[1]
"
"
[१७] वित
[1] [[re] [२०] भावार्थ स
[21]
[22] [२४] शीसाथ
"
2.
ઝૂ નુખ ધ નામ
१ अ
२ आ
३ इ
४ ई ५ उ
"
"
66
Jain Education International
"
( 111 ) सह ( 1 ) ( 11२) सह ( 10 ) (113) सु
सोढः
Bाहितः
साहितबान्
सेाढवान् सोद्रवा / सहित्वा
साहयित्वा
सोम / सहि तुम्
साहयितुम
सेहानः
सेहासन:
सहिष्यमाणः
सहिष्यमाणम्
सेोढव्यम्
• सहितयम् सहनीयम्
साम्
साहकः
सेाढा / सहिता
सहः / साह
सहनः
-
सहमान:
सह्यमानः
साहा
( १ )
सोदा / सहिता
सहन:
सहिष्णु
साहयाञ्चकृबान्
साहयाम्बभूवान्
साहयामासवान
અનુખ હતું ફળ
साहयाञ्चक्राणः
साहदिष्यन्
साहयिष्यमाणः
साहयितव्यः
साहनीय
साह्यः
साहक:
साहयिता
साहयः
साहयन्
साह्यमानः
साहना
साहिति
साहनम्
साहकः
अभ्यष्याम छे.
જ્ઞ અને तत्रतुनी हिसां इट् नो निषेष આત્મને રે છે
ઉભયપદ ઢરે છે
'उदितः स्वरान्नोऽन्तः " सूत्रथी
वन पर नकार भरे क्त्वा प्रत्ययनी महिमां
इट्
सुतः
सुतवान्
सुरवा
सेोतुम
सुषुवान्
विठल्ये
सुषुवानः
सायन्
सोष्यमाणः
सेव्यम
1
सवनीय
मध्यम / साम्यम्
सावक:
सेोठा
सवः
सुवन्
-
અનુબંધ ફળજ્ઞાપક – કાઠા
અનુભ 1 નામ
७ ऋ
सूगमानम
:/
आतुति:
सवनम्
सविता
く
९ ऌ
१० ए
११ ऐ
१२ ओ
( ११४) सृज् (११५) सेव्
सेवित: सेवितवान्
सेवित्वा
सेवितुम
सृष्टः
सृष्टवान्
सृष्ट्वा
स्रष्टुम्
सानू
ג
For Private & Personal Use Only
ससृजानः
सक्ष्यन्
सक्ष्यमाणः
स्रष्टव्यः
सर्जनीयः
सः
सर्जकः
स्रष्टा
सृजः
सृजन्
सृज्यमानम् सर्गः / सक्
स्पृष्टिः
सर्जनम्
सष्टा
संसर्जी
सिषेवाण
सिषेवाण'
—
161
सेविष्यवाणः
सेविष्यमाणः
सेवितव्यम्
सेवनीयम्
सेवम्
सेवकः
सेविता
सेव:
મનુ ય ધનુ ફળ (णि) पर
હસ્ત્ર ખાદેશને નિષેષ કરે છે
अहिरे छे.
सेवमानः सेव्यमानः
सेवा
सेवितिः
सेविता
सेवन:
अड्- प्रत्यय रे छे.
सिच् प्रत्यय पर
वृद्धि निषेत्र
દૂતે ઋત્રતુની આશ્મિાં રૂ ના નિષેત્ર.
उपान्त्य स्वरना
क्कने वतुना मरो नहार आहे.
www.jainelibrary.org
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254