Book Title: Abhayabhyuday Mahakavya Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 9
________________ डिसेम्बर २००८ विविधकथासङ्ग्रहान्तर्गतम् "अभयाभ्युदयमहाकाव्यम्" अच्चतपावभीरू, रज्जं न लयंति दिज्जमाणंपि । अभयमहासाला इव, जिणसासणभावियमईया ॥१॥ [ आर्या ] पुरा पुरे राजगृहे प्रसेन - जिताख्ययाऽभूत्क्षितिमाननेके । महस्विनस्तस्य सुता बभूवुः, श्री श्रेणिकाद्या मणयो यथाऽब्धेः ||१|| [ उपजाति] क एषु राज्यार्ह इति क्षितीशः परीक्षितुं पायसभाजनानि । अन्येद्युरेषामशनाय पङ्क्त्या, व्यमोचयत् ते च ततो निविष्टाः ||२|| भोक्तुं प्रवृत्तेषु सुतेषु तेषु विमोचयामास स सारमेयान् । Jain Education International • , शुः कुमारा ध्रुववद्दिने तु तत्र स्थितः श्रेणिक एक एव || ३ || क्षिपन् शुनिभ्यः परभाजनानि स पायसं स्वं बुभुजे सुखेन । तद्वीक्ष्य दध्यौ नृपतिर्मनीषी, यथा तथाऽप्येष निषेत्स्यतेऽरीन् ॥४॥ स्वयं च भोक्ष्यत्ययमात्मराज्यं, राज्यस्य योग्यस्तदयं परे न । ध्यात्वेति तेभ्यः स विभज्य देशान् ददौ सदौचित्यवतां वरेण्यः ॥ १५ ॥ श्राक् श्रेणिको मानवशान्निरीय, बेन्नातटं नाम पुरं जगाम । श्रान्तो विशश्राम स तत्र भद्रा भिधस्य हट्टे वणिजां वरस्य ||६|| स क्रायकैर्भूरिनरैस्तदानीं विहस्ततां प्राप वणिक् ततोऽस्य । बद्धवा पुटीरर्पयता वितेने, साहायकं भूधननन्दनेन ||७|| श्रेष्ठी स भूयिष्ठमुपार्ज्ड वित्तं, तस्याऽनुभावेन तमित्युवाच । अद्याऽतिथिस्त्वं भविताऽसि कस्य, पुण्यात्मनः ? पुण्यनिधेऽभिधेहि ||८|| युष्माकमेवेति निशम्य तस्मा दचिन्तयद्भद्र ! इदं हृदन्तः । स्वप्नेऽद्य योऽदर्शि मया सुताया, योग्यो वरः सैव समागतोऽयम् ॥ ९॥ ध्यात्वेति संवृत्य निजापणं स, निन्ये सहैव स्वगृहं कुमारम् । सगौरवं गौरव भाजनस्य, तस्याऽथ चक्रे सवनाऽस (श) नाद्यैः ॥ १० ॥ शुभे मुहूर्तेऽथ तदीय कन्या - मानन्दकां रूपगुणात् सुनन्दाम् । उदूह्य भेजे रमयेव विष्णु - स्तया समं वैषयिकं सुखं सः ॥११॥ For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27